SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अधर्मपक्षा श्रीत्रकतागचूर्णिः ॥३५९॥ पहारवृत्ति इति । इदाणि दृष्टिविरुद्धा आगाढमिच्छदिविका वुचंति, सो एगतिओ समणं वा माहणं वा गाम घरं वा अतितो वा अण्णत्थ वा कत्थइ दुल्लभं दंसणं अवसउणंति मण्णमाणो आसुरुत्ते रुद्वे अदुवा णं अच्छराए मज्झियारे रोसेण वा जाव भण्णति, अच्छरा णाम चप्पुटिका, किं ज्ञापकं ?, तीहिं अच्छराणिवातेहि तिसत्तखुत्तो एगाए अच्छराए अप्फोडेतित्ति, भिगुडी कुंचितनि| डाला फिफिट भणंति, अदुवा णं फरुसं भणति, कालेवि सेजाति, भिक्खाकाले णो दवावेज्जा, जोवि देत्ति तंपि वारेइ, एवं च जाणं वदति-जे इमे धुवणमंतत्ति-धूयतेऽनेनेति धुवणं-कम्मं तणकट्ठहारगादि, कर्महता, अशुभैर्वा प्रागुपचितैः पापकर्मभिर्हता पव्व यंति, भारकंतत्ति कुटुम्बभरेण अर्कता, ण तरंति, त एवं दृष्टयः असद्धानाः सद्धर्मप्रत्यनीकाः इणमेव धिज्जीवितं धिक् कुत्सायां अशोभनं जीवितं धिजीवितं इहलौकिक, वृह वृद्धौ, संपडिहयंति संपडिवृहति न परलौकिकं किंचिवि अत्थं, श्लिप आलिङ्गने, न श्लिष्यन्ति न साधयंतीत्यर्थः, इहलोकपरो दुक्खंति, दुक्खेहिं संजोएंति दुक्खंति जाव परितप्पंति, ते एतेसिं साधुणं दुक्खणाणानो सोअणाणाओ जाव परितावणातो अप्पडिविरता भवंति, ते पुण केइ इडिमंतो भवंति रायादिणो केयि अणिमिते, इडिमंते ताव भणति-ते महया आरभेणं परणिमित्तं चेव ताव इष्टकापाकादिवारंभो भवति जाव तसकायो वधिजति आहारनिमितंत्ति, खड्डगच्छगलमहिसमूगरादिषु, पुढविदगअगणिवणस्सइकाइया वधिअंति, उक्तं च-"तणकट्ठगोमयनिस्सिता." सम्मत्तं छहं | कायाणं आरभसमारंभे विरूवरूवेहिं पावकिचेहि अण्णं दंडंति अण्णं बंधंति अण्णं रुंधति कारणा वित्तिहरणं करेंति, एवमादीहिं पावकम्मेहिं धणं उवजिणित्ता, बंधणाणुलोमता विभत्तिपदाति, कातुं किं करेंति ?, विउला माणुसा जाव भत्तारो भुंजितारो भवंति, किमिति ते मुंजते ?, सच्यते, अण्णं अण्णकाले, सायं पायं च, पाणं उदगंमज्जं च, हातसमालद्धाणं चउत्थकालेणं गन्भधराणि, ॥३५९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy