SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अधर्मपक्षः श्रीयत्रक- ताङ्गचूर्णिः ||३५८॥ ICUTUmmodinar CERIRAMALINICIPALITARIANIMATASUTRAILETTA तिओ उवरिममज्झातो उद्वेत्ता अहमेत हत्थामि, को विसेसो पुब्बतेहिंतो?, उच्यते, सो कोई पच्छणं करेति, इमो पुण अण्णमादीण कारो णिस्संको कडणिमित्तं वा मंसं वा खाइतुकामो, हत्थत्थो वा, अधमा पक्खेवा वणिजमाणे जावतियाद्रोहकारका ते केई समासेण उदिसंति, एते पुण सव्वे अवरद्धकुद्वा वुत्ता, इमे अण्णे विरोधिता वुचंति, से एगतिओ केइ आदाणेण आदीयत इत्यादानं ग्रहणमित्यर्थः, तत्कस्य केप वा आदानं ? शब्दादीनां विषयाणां, सद्दे ताव आकुट्ठो निन्दितो केणइ पुट्ठो रुट्ठो भवति, रूवेसु य वसणा दिलै भिक्खुकादीवि रुस्संति, गंधरसे उदाहरणं सोत्रमेव, खलदाणेणं खलभिक्खं तदूर्ण दिण्णं ण दिणं वा तेण विरुद्धो, सुरथालगत्ति थालगेण सुरा पिजति, तत्थ पडिवाडीए आवेढस्स वारो ण दिण्णो उढवित्तो वा तेण विरुद्धो, जंते लोगं भणति-वारविरुद्धो, गाहावतीण वा गाहावतिपुत्ताण वा, सयमेव विस्ससा एका आलूणालूणाणि पगरणस्थाणि, उम्मग्गेण झामति, अण्णेण वा झामावेति, झामिताई अणुजाणति सुठु तुमे झामिताइंति, एवं फासेवि, आहतो भरितो वा केणइ असुअणा खेलेणं उविद्वेण वा, से एगताओ घूराओ कप्पेइ, सालातो डहति, किंचि कुंडलसुवण्णेत्ति, जाणाइ, ताणि मेहलादीणि ताणि गहिताणि, मोत्तिए हरादि, एवं तहेव गिहाण विट्ठो, इमो अण्णो पासंडत्थाण दिद्विरागेणं वादे वा पराइत्तो सयमेव तेसिं अण्णं किंचि णत्थि जं अस्थि ते अवहरति, तंजहा-दंडगं वा भंडगं वा जाव परिच्छेदनगं वा, सयमेव अवहरति जाव सादिजति, एवं ताव विराधिया गता, इमे अण्णे अविराहिता वुचंति सो एगतिओ वितिगिच्छादि, नेति प्रतिषेधे, वितिगिच्छा णाम विमर्शो मीमंसा इत्यर्थः, न विमर्शति न मीमांसइत्ति, इह परलोके वा दोषोऽस्ति नास्तीति वा, गाहावईण वा सयमेव अगणिकाएक सस्साई झामेइ, अण्णण वा जाव समणाण वा दंडं अवहरित्तए, एते ताव असंवृत्ता उक्ताः। सग्गेसु णरगेसु वा गिदत्थपासंडत्थेसु य दहणछेयणा ॥३५८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy