SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ममता श्रीसूत्रकृतागचूर्णिः ॥३२॥ पातयतीति वा वक्तव्यं, अकारलोपं कृत्वाऽपदिश्यते तिपातयति, अदुवा अण्णेहिं घातथे अदुवा अन्यैर्धातयति तया राजादयः, हणतं वा अणुजाणति जहा उद्दिट्ठभोयिणो पासंडा, अस्मिँस्त्रितये कश्चिंत स्वयं त्रिविधेऽपि करणे वर्चते कश्चिद् द्विविधेकश्चिदेकविधे, सर्वथापि वर्तमानो वेरं वद्दति अप्पणो विरजते येन तद्वेरे सुणगवथितिपरंपरे वदृमाणे महासंगामे हवेज्जा, किमंग पुण, पुरिसवधे गोणादिवधे वा,एत्थोदाहरणं बारत्तएणं महुबिंदुमि पसंगो,अथवा वेरमिति अट्ठपगारं कम्म,उक्तं हि-१ पावे वेरे वजेत्ति,ता वेरं प्राणातिपाताचैरारंभैर्वर्द्धयन्ति मृपावादादत्तादाने अपि आरंभाय गीत एव, एवं वुज्झेजा । तत्किमर्थमारभते प्रतिगृह्णाती वा?,उच्यते-जंसिकुलेसु उप्पन्नो सिलोगो (४)परिग्गहविशेपमेवाभिधीयते जंसि कुले समुप्पन्ने, यस्मिन्निति अनिर्दिष्टे कुलइति मातापितृपक्षे जेहिं वा संबसे णरे भज्जासुसरसहवास मित्तातिएहि ममाई लुप्पए बालो ममाती मम ममैते बांधवा इति ममीकारदोसेण ये लुप्पति उवत्तेति,उदूडं धम्माओत्ति,द्वाभ्यामाकलितो बालः,अण्णमण्णेहि मुच्छितेति तेसु पुवसंथुतेसु वा,एत्थ चउभंगो-सो तेसु मुच्छितो ण ते तत्थ मुच्छिता, णासो तेसु ४, सूत्राभिहितस्तु अण्णमण्णेहिं मुच्छितेति सोऽवि तेसु तेऽवि तंमि, चतुर्थः शून्यः, एवं बुज्झेज्ज, किंचान्यत्-न केवलं स्वजनमूच्छितालुप्यन्ते,अन्यत्रापि मृच्छितालुप्यते,तंजहा-वित्तं सोदरिया चेव सिलोगो(५)अथवा जवुत्तं अण्णमण्णेहि मुच्छितेति एपा मूर्छा न त्राणाय भवतीत्यपदिश्यते वित्तं-सोदरिया चेव, वित्तं तिविधं सचित्तादी, सचित्तं त्रिविधं दुपयादि, अचित्तं हिरण्णादि, मीसं तिविधं तदेव दुपयादी वक्तव्यं, सोदरिया णाम भाता भगिणी णालबद्धा वा समाणोदरिका सहोदरिका मनुष्यजातयो गृह्यन्ते, तेऽत्रापि न त्रा०, अपरे च अत्रातारः संतो कथं त्रोटयंति, इहापि ताव भवेजा तयोः परिग्रहश्च न त्राणाय, किमंग पुण प्रेत्येति, पालकवादच्छेदोदाहरणं वक्तव्यं, किंच-यन्निमित्तमसौ परिग्रहः परिगृह्यते तदप्यसंजतानां संघात ॥३२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy