SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥२२६॥ सुर्णेति पच्छा जाणंति, एवं सोतुं गातं । इह ग्वल पुरिसे अण्णमण्णं मम अट्ठाए, अण्णं च अण्णं च अण्णमण्णं, अनेकप्रकारमित्यर्थः, अन्यच्चान्यच्च अण्णमण्णं, एवमधारणे, विविधं प्रवेदयन्ति विध्वडिवेदयन्ति, किमिति १, विजा, तंजा खेपणे जाव सदा मे, कारणे कार्यवदुपचारात्, ताडका ताडकातोज्जा आतसमुत्था मदा एवं सर्वेषु कामगुणेषु विभाषा, एते ममाहीणा अहमवि एएसिं स्वामी, मेधावी पुन्यमेव, किमिति समभिजाणेजा ?, एते खलु कामभोगा मम अट्ठाए अजिअंति परिवडिति परिवारिजंति, न चैकान्तेन सुखाय भवन्ति, कथमिति १, इह खलु मम अण्गतरे रोगातंके, विदूगमामासो, पुग वातिओ वा पेत्तिअ| असिंमिय संणिवाइय, इषु इच्छायां न इष्टो अनिष्टः, अकमनीयः - अकान्तः न प्रीतिकरः अप्रियः न शुभः अशुभः अशोभन इत्यर्थः, सर्व एवानुभो व्याधिः कुष्ठादिव विशेषतः, मनसा ज्ञायते मनोज्ञः, मनसो मतः मनोमः, दुक्खेणोस हो, दीर्घकालस्थायी रोगः, सजोघाती आतंकः जे इति अहं, तेण रोगातङ्केणाभिभूयते, कामभोगे भणेज से हंता, हंत संप्रेपे, भयात्तायंत इति भयंतारो, इमं दुक्खं परिआइयंतु, एगं मम अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खं समुत्थितं मां वाघते तं भवन्त एवैतं प्रत्यापितु, | स्याद् अचेतनत्वात्कामभोगानां आमंत्रणं न विद्यते ततः उच्यते, शुकशारिकामयूराणां आमन्त्रणमिष्टं, तंजहा - ' अकतण्ण ओसि तुंडिय !' तथा च- 'भो ! हंस ! निर्मलनदीपुलिनादि', तथा च 'बोहित्थ ! ते यतः कान्तास्पृष्टामपि स्पृश्य' इत्येनं, तेषां पुत्रेभ्योऽपि प्रियतराणां कामभोगानां पुरस्ताद्भवद्भिरपि पूर्व भवति वाण, जम्हा एवं तम्हा कामभोगा तन्निमित्तेहिं तु दुक्खेहिं अण्ण निमित्तेहिंतो वावि हु बडिघातादीहिं णो ताणाए वा न चात्यन्तं भवति, कहूं १, पुरिसो वेगड़तो पुचि कामभोगे विप्पहेजा, जहा संयोगविप्पयोगो, कामभोगो वा पुरिसं पुत्र विप्पजहाय, त चैव पंडुमधुरवाणिजपुत्तं, जम्हा ते णचंतिया मिक्षुवर्णनं ॥३२६ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy