SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रजिन्चूर्णिः ॥३२५ ॥ अगारियावि पव्वयंति, जहा अदयो वक्ष्यमाणः, णीयागोतावि जहा हरिएसंबलो, इश्वग्न्तो जहा अतिमुत्तो वामणा वा, दुवण्णरूवेसु सो चैव हरिएमबलो, अण्णो वा जो कोइ दुण्णरूपों, संपतंपि णिवागोतबज्जा पधाविजंति, अण्णदेशे वा हरिएसवजा, दुरूत्रदुवण्णा पुण अव्यंगमरीरा सदोमावि पव्वाविज्जति चेव, खेतवत्युविभासा, अप्पाइ दुग्गततणहारादीनां, भूयो बाहुल्ये, इदं भूयः इदं भूयः इदमनयोर्भूयस्तरं, अल्पेभ्यः बहुतराणि, 'भुज्जतरे' वेगेसिं, तद्यथा - अहं चिय राजमंडलियवलदेववासुदेवा चक्कत्रट्टी य, ण य जहा कम्मं भुज्जतरो, तेसि च णं जणजाणवताई, जणः सर्व एव प्रजाः, जनपदस्यैतानि जानपदानि ग्रामनगरखेट कटादीनि, अथवा जनः प्रजास्तत्प्रतिगृहितानि द्विपदचतुष्पदादीनि जानपदानिं, तहृप्पगारेहिंतो मिक्वू भाणितच्चो उच्चणीयमज्झिमेहिंतो कुलेहिंतो, कश्चित्केचिद्वा साधुममीपमागम्य धम्मं सोचा तं सद्दहमाणा, अभिभूय, किं ?, परीसहोत्रसग्गे भिक्खायरियाए समुट्ठिता, दुक्खं भिक्खं अडितुं, उक्तं हि - 'पिंडवातपविहस्स, पाणी०, तथा उक्तं 'चरणकरणस्स सारो मिक्यायरिया०', संमं उडिता समुट्ठिता, सतोचि एगे णातयो पुण्यावरसंमट्ठा णातयो, कामभोगोत्रकारी उपकरणं, ताणि चैव खेत्तवत्थु हिरण्णसुवण्णादीणि च, जे ते सती चा असती वा सतित्ति अस्थि से णातयो जहा भरहस्स, असतित्ति णत्थि से णातयो, अहवा नास नाती सन्ति अणातयो- अणातगा ते अस्थि, अण्णेसिं उ परिचिन्तगा मिचा, अस्थि उत्रकरणं, उबकरणं च उपकरोतीत्युपकरणं घटपटशकटादि, नास्य उपकरणं विद्यते अनुपकरणः, अथवा नोपकारं करोतीत्यनुपकारणं यथा छिद्रबुभत्वात् घटः जीर्णत्वात्पटः एवमन्यान्योपकरणानि एकांगविकलानि यथा स्वं स्वं कार्यं न साधयन्यि तान्यनुपकारित्वादनुपकरणं, समुट्ठिता, स्यात् कत्थं समुट्ठिता ? धम्मे एव्यजाए य समुट्ठिता, कथं समुट्ठिता ?, पुर्वमेव तेहिं णातं भाति, पुत्रं धम्मं 'मिक्षुः ॥३२५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy