SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक - सांख्यमतं ताङ्गचूर्णिः ॥३१९॥ हविपि, तान् रूवान् विनः, पारं प्रव्रज्या फलं वा पारलोकिकं वा सग्गो मोक्षो वा, अंतरा कामभोगसि पंकमि विसण्णा णर- गादि दुर्गतिसेयंसि वा। पढमे पुरिसजाते, अहावरे दोचे पुरिसजाए । इह खलु पाइणं वा ४, संतेगतिया ५ जाव से एवमायाणह भयंतारो जहा मे से धम्मे सुअक्खाते, कयरे धम्मे ?, पंचमहन्भूइए, इह ग्बलु खल्विति विशेपणे, किं विशिनष्टि ?, सांख्यसिद्धान्तो, जहिं णो कन्जइ किरियाइ वा अकिरियाइ बा, क्रिया कर्म परिस्पन्द इत्यनान्तरं, | तद्विपर्ययः अक्रिया अनारंभः अवीय अपरिस्पन्द इत्यनर्थान्तरं, सुठु कडं सुकर्ड, दुटु कडं दुकडं, सुकडमेव कल्लाणं पापमितरं, शोभनं-साधुमितरमसोभणं ईप्सितार्थः मिष्ठानां सिद्धिविषयः, असिद्धिः, निर्वाणं वा सिद्धिः, असिद्धिः संसारिणां णिरएत्ति वा अणिरयः तिर्यग्योनिः मनुष्यामराः, स्यात्कथं महाभूतान्यचेतनानि क्रियाकर्म कुर्वते ?, उच्यते, सचरजस्तमोमिः प्रधानगुणैरधिष्ठितानि कर्म कुर्वते, उक्तं च-"सचं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः। गुरुवरणकमेव तम" इत्यादि, सचरजस्तमसां साम्यावस्था प्रकृतिः, प्रधानमव्यक्तमित्यनन्तरं, तत्र रजोबाहुल्या क्रिया भवंति, तमस्तु गुर्वावरणकं चेतिकृत्वा अक्रिया भवति, सच्चवाहल्या सुकडं रजस्तमोबाहुल्यात् दुकडं, एलमन्यान्यपि कल्याणसाधुसिद्धिनरकादीणि अ०, प्रशस्तानि सचबाहुल्यात् , रजस्तमो न यदि स्यात् अवि अतशो तृणस्य कुब्जीकरणेऽपि पुरुपोऽनीश्वरः, गुणकृतं फलं भुंक्ते, उक्तं हि'तस्मात्तत्संयोगादचेतनं चेतनावदवभाति । लिंगं त्वप्रकृतिगुणं कर्तृत्वे च भवत्युदासीनः ॥१॥ तं च पदउद्देसेण पदानामुद्देशः पदैर्वा पञ्चभिरुपदेशात् , वाच्यस्य समवायणं समवायः, स्यात्-कथं समवायः?, प्रधानत्वात् , उक्तं हि-प्रकृतेर्महान् महतोऽहंकार:०, प्रतिलोमं संहारः, प्रधानमेव समवेति, अनिर्मिता न केनचिदीश्वरेणान्येन वा अभ्रेन्द्रधन्वादिवत् , स्वयं प्रादुर्भुताः, अनियया न ॥३१९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy