SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥३११॥ रीया, एत्थं पुण अहिगारो ॥१५७॥ गाहा, दव्वपोंडरीएण, तत्थवि सचित्तदव्वे गिव्हिअ वणस्सइकाइ अजलरुहप उमरपोंडरिएणाहिगारो, भावंमि अ समणेणं, कयरेणं समणेणं १, जो सो खाइअणाणदंसणचरित्तविणयऽज्झप्पजुत्तो, बुत्ता णिक्खेवणिजुत्ती । इदाणिं सुत्तफासि अणिज्जुती, अणुचरिते चेव सुत्तिअप्पा च कासइ वा उबुच्चर 'उवमाइ पोंडरीए' गाहा, वण्णगुणोवचएण तस्स णिष्फत्ती, अहवा मूलाई तदंगोवचएण, एयस्स दिट्टंतस्स को उवसंहारो ?, जिणोवदेसणा सिद्धित्ति अहिगारो, स्यात् कथं सिद्धिं गच्छति ?, उच्यते- 'सुरमणुअ' गाहा, उवगाणाम असंजया जीवा, चउन्हं गईणं उवगा भवंति, पभू चरित्तेण उवगा चरितं तेण वा सिज्झइ, ते इमे मणुस्सा चैव, मणुस्सेसु अहिगारो, ते चैव महाजणणेतारो भवंति आश्रयणीया इत्यर्थः, तेसु विसेसेण रायाणो, तेसु विसेसेण चक्रवर्त्तिनः, तंमि गाहिते प्रायेण सर्वलोको ग्राहितो भवति, उत्तमप्रहता मार्गाः सुखमितरो जनः प्रपद्यते, किंचान्यत् - ' अवि दुस्साहियकम्मा' गाहा उक्कोसकालट्ठितीपओगेवि णेर आउगणिव्वत्तीए आउयसंबद्धे, जिनोपदेशात् संबोहिं लधुं केइ तेणेव भवेण सिज्यंति, ते अबंधमोक्खा, पडुपत्राणांगते अमणुएहिं अहियारो, सा य पोक्खरणी दुरोगाहा, कहं ? - ' जलकद्दमाला' गाहा, जलमगाहं कदमोवि अगाहो, कलंबुगावलिमाईड वल्लीओ, पउमाणि उप्पलसंठाणा, | जंघाहिं वा बाहाहिं वा, विजा केवलणाणविजा, सुत्ताणुगमे सुत्तं उच्चारेपव्वं अस्खलितादि, 'सुअं मे आउस तेण' (०२) इत्यादि, श्रुतं मया आउसंतेणेत्यत्र चत्वारः प्रकाराः, इह खु अस्मिन् प्रवचनेसुवा, सूअगडस्स वावित्ते, एसुत्ति खंधो, पोंडरीएण उवमा अतः पुण्डरीकाध्ययनं आदाणपदेण वा पोंडरीअं, से जहाणामए पोक्खरणी पोक्खरं णाम पउमं, पुष्कराण्यस्यां संतीति पुष्करणी, सिआ, बहुदगा आतीरभरिता, सीदंति तस्मिन्निति स्वेदः पङ्क इत्यर्थः, पुष्करिण्यर्थ उपलब्धो यया सा लद्धत्था, महद्वर्णनं ॥३११॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy