SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 1 श्रीसूत्रकृताङ्गचूर्णिः ॥३१०॥ गाहा, तिरिच्छएसु वा जलयर थलयरा खयरा ॥ १४८॥ गाहा, जलचरेसु मच्छादि जे पहाणवण्णादिजुत्ता, थलचरेसु सिंघाद्या ये च वण्णवादिजुत्ता, परिसप्पेसु फणि मणिरूवादिगुणजुत्ता, उरः परिसर्पेषु सर्पाः भुअपरिसप्पेसु मंडुगादी दरिसणता रूवतो य पसत्था, खयरेसु दंसणरूवसराइपसत्था हंसमयूरा कोकिलाइ, मणुस्सेसु अरहंतचक्कवही ॥ १४९ ॥ गाहा, देवेसु भवणवइ ॥ १५० ॥ गाहा, एवमार्यादि, सव्वेसिं एतेसिं पहाणाओ पोंडरीया, बुत्ता सचित्तदव्वपोंडरीया, कंसाणं दूसाणं ॥ १५१ ॥ गाहा, मिस्सगचित्ताणं पहाणाणं देसा उवचिता अवचिया, अहवा समोसरिता उज्जलालंकार विभूसिया अरहंतच कवट्टिमादी, क्षेत्रपोंडरीआ खेत्ताइं जाई ग्लु ॥ १५२॥ गाहा, कालपोंडरीआ जीवा भवट्टितीए ॥१५३॥ गाहा, भवद्वितीए देवा अणुत्तरोववाइया, कायद्वितीए मणुस्सा सुहकम्मसमायारा सत्त भवग्गहणाणि सत्तट्ठ भवाणि वा, तद्भवे मोक्खं प्राप्तस्य सप्त, अप्राप्तस्याष्टौ, अणुपरिअट्टितुं असंखेजवासाउएस उववअंति ततो देवलोगं, तिरिक्खजोणिएसु च जे पतणुक्रम्मा, 'परिकम्म रज्जु रासी ववहारे तह कलासवण्णेय | पोग्गल जावं तावं घणे य घणवग्ग वग्गे य ॥ १॥ गणिते विशेषाः सर्वे तत्थ रज्जुगगणितं पोंडरीयं, संठाणे चउरंसं संठाणं पोंडरीयं, एतेसिं विवरीया कण्डरीआ, भावपोंडरीए - ओदइए उवसमिए ॥ १५५ ॥ गाहा, ओदइए य भावे पहाणे अणुत्तरोववाइया तित्थगरसरीरं वा, उवसमिए उवसन्तमोहणिज्जा, खड़ए केवलणाणिणो, खओवसमिए चउदसपुत्री परमोही विपुलमई, पारिणामिए भवसिद्धीआ, उक्ता भावपोंडरीआ, शेपाः कंडरीयाः ये अप्रधानाः । अहवावि णाण ॥ १५६ ॥ गाहा, णाणे महणाणपहाणा जे उप्पत्तिआइमाइजुत्ता, सुत्ते चउदसपुच्ची, ओहिणाणे परमोही, मणपञ्जवनाणे विपुलंमई, सव्वेसिं वा केवलं दंसणे खाइए, विरतिएवि खाइए, विणए अन्भुट्ठाणादिवियणजुत्तो जो अणासंसी अज्झप्पे परमसुक झाई, उक्ता पोंड - महद्वर्णनं ॥३१०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy