SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रताङ्गचूर्णिः ||३८|| ही यासकारादि पत्थेति, पूइजमाणोवि ण सादिज्जइ, 'धम्मट्ठी' णाम धम्ममेव चेष्टते भापते वा, नान्यत्, 'धम्मविऊ'त्ति सर्वधर्माभिज्ञः 'नियागं' णाम चरितं पडिवण्णो, समयं च सम्यगाचरन् 'दंते दविए वोसडकाए णिग्गंथे 'त्ति विज्जू विज्जुत्ति विद्वान्, सेवमाणाण व भयंतारो, 'स' इति निर्देशः स माहणः समणः भिक्खू णिग्गंथेति वा, एवमनेन प्रकारेण प्रयुक्तः आयागविभेयं गेहति, भयंतारो इहलोगादिभयात्रातारो, बेमित्ति अजसुहम्मो जंबुणामं भणति, भगवतो वद्धमाणमामिस्सुवदेसेण त्रवीति, न खेच्छया इति, तंजहा - एगे एगविदू एगे दव्यतो भावओ, जिणकपिओ दव्वेगो भावेगोवि, थेरा दव्यतो कारणं प्रति भइया, एगविऊ एकोऽहं न मे कश्चित् अथवा एगविदो एगदिट्ठी, ओहओ इणमेव निग्गंथं पावयणं, दुहतो दव्यतो भावतो य परिच्छिण्णे, ण पूयणड्डी णाम पूयासक्कारादि पत्थेति, पूजमाणोवि ण साइज पंचसमितिओ, धम्मट्ठी णाम धर्म एव आचेष्टते भापते वा, भुंक्ते सेचते वा, नान्यत् प्रयोजन, धर्मविऊत्ति सर्वधर्माभिज्ञः नियाकं नाम चारित्रं तं पडिवण्णो, समिगत्ति सम्यक् चरेत्, दंते देविए बोसकाए, एवंगुणजातीए णिग्गन्थे विजा, विजंत्ति विद्वान् ॥ गाथाषोडशकचूर्णिः संमत्ता 'पढमो सुक्खंधो सम्मत्तो ॥ गाहासालसगाई खुडलगाई, महष्झयणाई इमाई, महत्तरियाई महंति अज्झयणाई, अहवा महंति च ताई अज्झयणाई च महज्झयणाई, महं णिक्खिवितन्वं अज्झयणं च, महं छन्विहं णामठवणाओ गयाओ, दव्वमहं सचित्ताइ, सचित्तं ओरालाइ, ओरालियं महा मच्छसरीरं जोअणसहस्मियं वेउब्वियं जोयणसय साहस्तिअं, तेआकम्माई लोगंता लोगंतो, सचित्तमहं इलिकागत्या केवलसमुग्धाओवा, अचित्तमहं लोकव्यापी अचित्तमहखंधो, मिसियं तस्सेव च मच्छसरीरस्स देशे उवचितो, खेत्तमहं धर्मार्थत्वादि ||३०८||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy