SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १५ श्रीसूत्रकताङ्गचूर्णिः ॥३०२॥ अध्ययनं MaralISTARA RILLNA रान्तः स्यात् , किं तत् ?, जं अमणुस्सेसु णो तहा भवति, उच्यते-अंतं करंति दुक्खाणं ॥ ६२३ ॥ सिलोगो, अमनमन्तः, दुःखानि कर्माणि, इहेति इह प्रवचने, एकेषां न सर्वेषां, अस्माकमेव हि तमाख्यातं, किंच आघातं पुण एगेसि आघातमाख्यातं, पुनर्विशेषणे, नान्येपां, एके वयमेव, किमाख्यातं ?, दुल्लभेयं समुस्सए समुच्छ्रीयते इति ममुच्छ्रयः-शरीरं, समुच्छ्रितानि वा ज्ञानादीनि, किंच-इतो विद्धंसमाणस्स अंतं करंति दुक्खाणं सिलोगो, अत इति इतो मनुष्यात् , विद्धंसमाणे विद्धत्थे, धर्माद्धि विद्धंसमाणस्स उक्कोसेण अबडेण पोग्गलपरियट्टेणं बोधी लभति, माणुस्सपि उक्कोसेणं असंखेज्जा पोग्गलपरियट्टा, आवलियाए असंखेज्जइभागेणं, किंच-दुल्लभाओ तहचाओ अर्चा लेश्या, तहेति तेन प्रकारेण तथा अर्चा येषां ते इमे तथा वा तीर्थकरा विसुद्धार्चा, अथवा यथा प्रतिपत्तौ लेश्या चात्यन्तं भवति, दुल्लभा वट्टमाणपरिणामा अवहितपरिणामा वा इत्यर्थः, धर्म एवार्थः परं शोभनं, तद्यथा मोक्षो मोक्षसाधनानि च, अपरमशोभनं मिथ्यादर्शनाविरत्यज्ञानादि, धर्मार्थस्य विदितं परापरं ये ते दुर्लभा धम्मट्ठी विदितपरा, के ते ?-जे धम्मं सुद्धमक्खंति ॥६२५॥ सिलोगो, सुद्धं निरुपहं आख्याति चानुचरंति च, पडिपुण्णं नाम सर्वतो विरतं पडिपुण्णं अहाख्यातं चारित्तं, अणेलिसं अतुल्यं, न कुधर्मज्ञानादिमिस्तुल्यं तमनेलिसं, आख्यान्ति चानुचरन्ति च तस्यातुल्याचारस्य कुतो जन्मकथा भवति ?, ज्ञातौ वेति, अथवा कथास्वपि तस्यां जन्मकथा नास्ति, अत एवोच्यते-कओ कयाइ मेधावी ॥६२६।। सिलोगो, कुत इति कुतस्तस्य अनिधनस्थाबीजाकुरवत् कदाचिदिति सबमनागतकालं उप्पज तित्ति न पुनरुत्पद्यते मनुष्यत्वेनान्यतरेण वा जन्मना, तच्चा(हा)गता अथाख्यातीभूता, मोक्षगतौ वा के तथा गता ?, उच्यते-तथागता ये (ग्रन्थानं ६४००) अप्पडिण्णा तीर्थकरा, चग्रहणात् केवलिणो गणधराथ, अपडिण्णा अप्रतिज्ञा, P UEILION ॥३०२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy