SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीस्त्रकताङ्गचूर्णिः ॥३० ॥ DAREERADIAN महावीरत्वादि RAMEETITION णत्थि, विजानतो हि कर्माकर्मनिर्जरणोपायांश्च कुतो बन्धः स्यात, एवं कर्म तत्फलं संवरं निर्जरोपायांश्च णचाण से महावीर इति आयतचारित्री महावीर्यवान् , सर्वकर्मक्षये सति न पुनरायाति, न वा मजते संसारोदधौ, न वा कर्म निर्णीयते, आश्रबद्वारैर्वाऽस्याजातरागरोसो ण मजते 'ण मिजई' ॥ ६१४ ॥ सिलोगो, अत्र ब्रह्माद्याः, तदेव दुश्चरत्वादपदिश्यते, वायु जालं अचेति, यथा वायुः द्वीपजाला अच्चेति-कंपति णोल्लसतीत्यर्थः, एवं स भगवान् , प्रिया लोकस्य स्त्रियः, अंचेतित्ति वा णामितित्ति वा एगढ़, न ताभिरचते, एताः स्त्रियो नासेव्याः, किंच-'इथिओ जे ण सेवंति॥६१५।। सिलोगो, स्त्रियोऽपि त्रिविधकरणयोगेनापि ण सेवन्ते, आदिमध्यावसानेषु आयतचारित्तभावपरिणता, ते जणा बंधणुम्मुक्का ते जना इति ते साधवो महावीरा कम्मादिवंधणांतो मुक्का णावकंग्वंति जीवितं असंयमकसायादि जीवितं, अणवकखमाणो अणागतमसंयमजीवितं चट्टमाणं णिरूंमित्ता शेपमतीतं तंपि वंतीकिचा असंयम जीवितं, अंतं पावेंति सर्वकर्माणां, कह ?, जेण कम्मुणा संमृहीभूतो येनासौ कर्माणिकस्य क्षपनाय संमुखीभूतः, न पराङ्मुखः, जेण इमं णाणदंसणचरित्ततवसंजुत्तं मग्गमणुसासति अण्णेसिं च कथयति आत्मानं चानुशासते अणुसासणं पुढो पाणी (णे) ॥६१६।। सिलोगो, अनुशासंतो-कहेंतो पुढ विस्तारे, पुढ इति पुढो विस्तरेण पुनः पुनर्वा, पाणे अणुशासति आयतचरित्तभावो, वसुमं पूयणं णासंसति-ण पत्थेति, किंच-अणासए जए दंते अनाश्रयो अनाश्रयो वा, पुनरपि पठ्यते-अणासवे सदादंते सदा नित्यकाले दंते इंदियणोइंदिएहिं दंते, मूलत्तरगुणेसु मूलगुणधारी गरीयस्त्वाद् गृह्यन्ते 'आरतमेहुणे' उपरतमैथुन इत्यर्थः, णीवारे व ण लीएज्जा ।। ६१७॥ सिलोगो, णिकरणं दण्डः दण्डस्थानमेतद् व्यवसानं बन्धनस्थानं च इत्यतः तत्र स्थानं न लीयते-विकारितां न लभेज, छिन्नसोएं सोतं प्राणातिपातादीन्द्रियाणि वा ENGDPATIHIROINTUNITIHAANIHI lumnnelmisamaHEARTISTHeranamaAMATPATTIRTHITADITISFINITISnimuml DIOUPATRINATHUmlengmaIANESHITYA amne ॥३०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy