SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीवत्रकताङ्गचूर्णिः ॥२९५ ॥ वाद एव वक्तव्यः अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेज्जासि, अथवा विभज्यवादो नाम अनेकान्तवादः स यत्र २ यथा युज्यते तथा २ वक्तव्यः, तद्यथा - नित्यानित्यत्वमस्तित्वं वा प्रतीत्यादि, किं कथयति ? केन वा कथयति ? सत्या असत्यामृषा च भापादुगं, संमसमुट्ठितेहिं पढमचरिमाओ दुवे भासाओ, सम्मं समुट्ठिते, ण मिच्छोट्ठिते, जहा उदाइमारगो, चोदकबुद्ध्या वा वैतण्डिका वा करेजा, सनीएत्ति सम्यक् आशुप्रज्ञः उक्तः । किंच- 'अणुगच्छमाणे वितहं विजाणे०' ||६०२ ॥ वृत्तं, तस्यैव कथयति कश्चिद् ग्रहणधारणासंपन्नः यथोक्तमेवावितहं गृह्णाति, कश्चित्तु मन्दमेधावी वितथं हि जाणति, तकं मंदमेघसं तथा | २ तेन प्रकारेण हेतुदृष्टान्तोपसंहारः, यथा २ प्रतिबुद्ध्यते तथा साधु सुष्ठु प्रतिबोधयेत्, न चैनं कर्कशाभिर्गिराभिरभिहन्येत् धिग मूर्ख ! किं तवार्थेन ? स्थूलबुद्धे !, एवं वाचा अककसं, कायेनापि न क्रुद्धमुखः, हस्तवक्रौष्टविकारैः वा, मनस्तु नेत्रवविकारेण अनादरेण गृह्यते, सर्वथा अकर्कशे, किंच- तत् कुत्रचिद्भावं कचित् स्वसमये परसमये वा तथोत्सर्गापवादयोः ज्ञानादिषु द्रव्यादिशज्ञापनायां वा न कुत्रचिद्भापां विहिंसेत्, परुपमृपावादादिदोषः, तस्य वाऽबुद्ध्यमानस्य श्रोतुर्न कुत्रचिद्भापां विहिंसेत्, अहो भंगा लक्ष्यन्ते, न निन्देदित्यर्थः, निरुद्धगं चार्थमर्थाख्यानं वा न दीर्घं कुर्यात् अधिकार्थैः, 'सो अत्थों वत्तव्यो जो अत्थो अक्खे हिं आरूढो' 'अ'पक्खर महत्थं ० ' चउभंगो जहा जहा परूविज्जा ० हंदि महता चडगरत्तणेण अत्थं कथा हणति ॥ १॥ किंच- 'समालवेज्जा' |||६०३ || वृत्तं, सोभणं समयं वा कधेजा, पडिपुन्नभासी अट्ठेहिं अक्खरेहिं अहीनं अक्खलियं अमिलितं नियामियं जहा गुरुसगासे निशान्तं समीक्षितं वा बहुशः तथा सम्यगर्थदर्शी कथयति, समिया नाम सम्यक् यथा गुरुमकाशादुपधारितं सम्यक् अर्थं पश्यन्ति मियामी नामाचार्य इतिकृत्वा, संति वा श्रोतारः यत्किञ्चित् कथयितव्यं तेण हि, आणाइ सुद्धं वयणं आज्ञा, यथा गुरु विभज्यवादादि ॥ २९५ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy