SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ग्रन्थनिक्षेपः - श्रीसूत्रक , ताङ्गचूर्णिः ॥२८३॥ १४ याथा 'सर्वे अणडे' अशोभना अर्थाः अनर्थाः, संयमोपरोधकृत अर्थोऽनर्थः अनर्थदण्ड इत्यर्थः, अणाउलो णाम अनातुरःक्षुदादिमिः परीपहै:, अकपायशीलः अकपायी, 'आहत्तहीयं समुपेहमाणे।।५७९॥ वृत्तं, आधत्तहियं धम्भ मग्गं समाधिं समोसरणाणि य यथावद् वच्चानि, सम्यक् उप इक्ष्यमाणः, सव्वेहिं पाणेहिं णिखिप्प दंड दंडोनाम घातः, णो जीवियं णो मरणाभिकंखी असंजमजीवितं परीपहोदयाद्वा मरणं, चरेज मेधावी वलयाविमुकोत्ति वलया माया, एवं उक्तं एवं ब्रवीमि ।। यथातथ्यं त्रयोदशमध्ययनं समाप्तं ।। ___ अज्झयणाभिसंबंधो-वलयाचिमुकोत्ति भावगंथविमुक्कोत्ति अभिहितः, सो पुण गंथो इह वणिजति एस संबंधो, तस्स चत्तारि अणुओगदाराणि, अत्याहिगारो गंथो, जाणिऊण विप्पहियव्वे, पसत्थभावगंथो य गच्छेययो, णामणिप्फण्णे गंथो, तत्थ 'गंथो पुवुद्दिट्टो ॥१२७।। गाथा, दुविधो गथो दव्वे भावे य, जहा खुड्डागणियंठिजे भावगंथो पुब्बुदिट्ठो, तं पुण गंथो जो सिक्खइ सो सिक्खउत्ति वा सेहोत्ति वा सीसोत्ति वा वुचति, सो पुण दिविधो-सहत्थपव्यावितो सिक्खवितो, तत्थ सिक्खावणासिस्सेण | अधियारो, सो सिक्खगो तु दुविधो गहणे आसेवणे य बोद्धवो। गहणंमि होइ तिविहो सुत्ते अत्थे तदुभए य ॥१२८॥ आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य । मूलगुणे पचविहो उत्तरगुण बारसविहो उ॥१२९।। मुलगुणो पंचविधो-पाणाइवायवेरमणादि, प्राणातिपातविरमणं ज्ञात्वा तमेव आसेवते करोतीत्यर्थः, एवं उत्तरगुणेसुवि, ते य द्वादसविधमासेवंते, एप हि शिष्यः आचार्य प्रति भवति, तेनाचार्योऽपि द्विविधः, आयरिओ पुण द्विविधो॥१३०॥ गाथा, पव्वावंतो य सिक्खावंतो य, पञ्चावतो णाम जो दिक्खेति, सिक्खावतो दुविधो-गहणे आसेवणे च 'आधेत्तो(गाहावेंतो)वि ॥२८३३॥ visa
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy