SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ताङ्गचर्णिः गुणनयव- । क्तव्यता: ॥२५॥ दुविधो-लोइओ लोगुत्तरोय,लोगुत्तरिए समोतरति,सोऽवि तिविधो-सुसे अत्थे तभयेत्ति,तिसुवि समोतरति,अथवा आगमो तिविधोअत्तागमो अणंतरागमो परंपरागमो य, तत्थ समयस्स अस्थतो तित्थकरस्स अत्तागमो गणधराणं अणंतरागमे गणधरसिस्साणं परंपरागमो, सुत्त(त्थ)ओगणधराणं अत्तागमो गणहरसीसाणं अणंतरागमो,तेण परं सुत्तत्थभअयोविणो अत्तागमोणो अणंतरागमो,परंपरागमो, गुणप्पमाणं गतं । इदाणिं णयप्पमाण-तत्थ मृढणइयं सुतं कालियं तु ण णया समोतरंति इह । आसज तु सोयारंणए णयवि| सारतो बृया ॥१॥ इदाणिं णयप्पमाणे ण समोसरति, पुरा पुण जाव चउण्ह अणुयोगाण अपुहुत्तं आसि ताव सुत्ते णयां अवितारिजंता, इयाणिं पुहुत्ताणुयोगेणावतारिज्जंति । इदणि संखप्पमाणं, तं अट्ठविहं, तंजहा-णामट्ठवणसंखा दवखेत्तकालसंखा परिमाणपज्जवभावे संखा चेव, तत्थ परिमाणसंखाए समोतरति, परिमाणसंखा य दुविधा-कालियसुतपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, कालिय० संखाए समोतरति, कालियसुतपरिमाणसंखा दुविधा-अंगपविट्ठ अंगबाहिरंच, अंगपविढे समोतरति, पजवसंखाए अणंता पज्जवा, जतो भणितं-सव्वागासपदेसग्गं, सव्वागासपदेसेहि अणंतगुणितं पज्जवग्गं अक्खरं लब्भति, संखेज्जा अक्खरा संखेज्जा संघाता संखेज्जा पदा संखेजा सिलोगा संखेज्जाओ गाथाओ संखेज्जा वेढा संखेज्जा अणुयोगदारा । इदाणिं वत्तव्बया, सा तिविधामममयवत्तव्यया परसमयवत्तव्यया ससमयपरसमयवत्तव्यया, तत्थ ससमयवत्तव्ययाए समोतरति, परसमए उभयं वा सम्मदिहिस्स ससमयो, जाणतो सबज्झयणाई ससमयवत्तव्वणियताई, मिच्छत्तसमूहमयं सम्मत्तं जं च तदुवकारंमि वट्टइ परसिद्धतो तो तस्स तओ ससिद्धंतो। अत्थाहिकारो दुविधो-अज्झयणत्थाधिकारो ये उद्देसात्थाधिकारो य, तत्थ अज्झयणस्थाहिगारो ससमयपरसमयपरूवणाए, उद्देसत्थाहिकारो इमो-पढममुद्देशए ताव इमे छ अस्थाहिकारा भवंति, तंजहा-महपंचभूता एकप्पयतज्जीवतस्सरीरीय तह THMATIALA ॥ २५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy