SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ चूर्णिः ॥२६६॥ विद्यापतिमोक्षादि EDIAN USDCHIEथाaramthe ND कथयंति, आश्रवलोकानुरूपमेव च लोकं विशंति 'जे रक्खसा जे जमलोइया वा' वृत्तं ।। ५४७॥ केपांचित् भवनपत्यादि देवा शाश्वताः तेण रक्खसगहणं , अथवा व्यन्तरा ग्रहीता राक्षसग्रहणात् , जमलोइयग्रहणाद्वैमानिकाः सूचिताः, गान्धर्वा व्यन्तराः एए जेणं जमदेवकाईया तिविधा, सर्वे ते जम्मस्स महारायस्स आणाउववातवयणणिदेसे चिटुंति, असुरग्रहणेन भवनवासिनः सचिताः, गान्धर्वा व्यन्तरा एव, ज्योतिष्का दृश्यन्त एव, सेसा आगासगामी य पुढोसिता य देवपक्खिवातादयः आगासगामी, पृथ्व्यंबुवनस्पतयः द्वित्रिचतुरिन्द्रियाश्च स्थलचरा जलचराश्च, एते पुढोसिता, पुनः पुनः विपर्यासमेति विपर्यासो नाम जन्मनि मृत्युः, सर्व एव संसारे विपर्यासः, जेणं 'पुढविकायमइगओ उकोसं जीवो तु संवसे' 'जमाहु ओहंसलिलं अपारगं' वृत्तं, ॥५४८। यत् इत्यनिर्दिष्टस्य निर्देशे आह भगवानेव, द्रव्योधः स्वयम्भुरमणः, स एवौषः सलिलः, ओघसलिलेन तुल्यं औघसलिलं तस्यापारं, जलचराः स्थलचरा वा न शक्नुवन्ति गंतुं णण्णत्थ देवेण महडिएण इत्यतः अपारगः, जाणाहिणं जहा जिनरुपदिष्टः आगमप्रामाण्यात् प्रत्यक्षतश्च उपलक्ष्यते मनुष्यादिसंसारः, चतुर्विधं भवग्गहणं २, कडिल्यमित्यर्थः, चउरासिति जोणिपमुहसयसहस्सगहणो जत्थ अणोरपारपविट्ठो सम्बद्धाएविण मुञ्चति मिच्छादिट्ठी लोको, लोकाएतसुण्णवादिगादि लौकिक इत्यादि, दुर्मोक्षेति मिच्छत्तसातगुरुत्वेन च ण तरंति अणुपालेत्तए, जेवि अस्थिवादिणो किमंग पुण नास्तिकाः,जहा ताणि चत्तारि तावससहस्साणि सातागुरुयत्तणेण छक्कायवधगाईजाताई, 'जंसी विसपणा विसयंगणादी' यत्र संसारे यत्र वा साकारधर्मे समाधौ कुमार्गे वा असत्समवसरणेपु, पंचसु वा विसएसु विसन्नाः, सुगरियान् स्पर्शः, तेष्वप्यंगनाः, तासु हि पंच विषया विद्यन्ते, तद्यथा-'पुप्फफलाणं च रसं' इत्यतः अंगणाग्गहणं, दुहतोवित्ति द्विविधेनापि प्रमादेन लोकं अमुं संचरंति, तंजहा TERMITTISGARHITARIES ॥२६६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy