SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अर्थाधि श्रीसूत्रक- पयतितत्वं । सेसाणं पुण इमो अहियारो-धम्मो समाहिमग्गो० गाथा ॥ २७ ॥ वितियावि आयाणिय संकलिया गाथा ॥२८॥ नाङ्गचूर्णि' एवं वीरियपंडितअभिगमणट्ठाए धम्मो कहिजइ, पंडियवीरियद्वितो व धम्मं कथेति ९, दसमस्स समाधिं च सो उवदिसति १०, कारा: उप।। २३ ।। INणाणादिसंजुत्तो से मग्गो उवदिस्सइ सो वा परेसि उवदिमति एकारसमस्स ११, वारसमस्स एवं मग्गपडिवण्णो गामायगं (मगयं)। क्रमाद्याच वा उबस्सए वा भिक्खायरियगयं वा दुइजमाणे वा परउत्थिगा परउत्थिगभाविताचि गिही विवदेज तेसिं पडिसेधणट्ठासमोसरणज्झयणे तिण्हवि तिसट्ठाणं पासंडियमताणं अमभावकुदिट्ठीओ पडिसेधिजते १२ तेरसमस जे पडिसेवेत्ता अहवा मग्गो परिकहिजति सब्वेवि ते धर्म समाधिमग्गं वाण याणंति १३, चोद्दसमस्स समाधिमग्गद्वितस्स वि सीसगुणदोसा परिकहिअंति | सीसगुणसंपण्णेण य गुरुकुलवासो वसितम्चो १४, पण्णरसमस्स आयाणिज्जे आत्मार्थिकेन आयतचरित्तेण भवियव्वं सुत्तन्थो य पायेण संकलियाण बद्धो १५, एतेसि पण्णरसण्डवि अज्झयणाणं गाथाए पिंडकवयणेणं अत्थोऽभिवजति दरिसिज्जति विभाष्यत इत्यर्थः, गाथासोलसगाणं पिंडत्थो चण्णितो समासेणं। एत्तो एकेक पुण अज्झयणं कित्तयिस्सामि ॥१॥ तत्थ पढमज्झयणं | समयोति, तस्स इमे अणुओगदारा भवंति, तंजहा-उचकमो णिक्खेवो अणुगमो णयो, उपक्रम्यते अनेनेत्युपक्रमः, क्रम पादविक्षेपे उप सामीप्ये सस्थमामीवीकरणं, सत्थस्स णासदेवाणयणमिति भणितं होति, तथा-निक्षिप्यतेऽनेनेति निक्षेपः, क्षिप प्रेरणे इति, नियतो निश्चितो क्षेपो निक्षेपो न्यामः स्थापनेतियावत , अनुगम्यतेऽनेनेत्यनुगमः, अनुगतो वा सूत्रस्य गमो अनुगमः, अनुरूपार्थ|| गमनं वा अनुगमः, सूत्रानुमारणमित्यर्थः, णी प्रापणे, तस्य नय इति भवति, मूत्रप्रापणे व्यापारोपायानयतीति नयः, नीयते वा | अनेनेति नयः, वस्तुनः पर्यायानां संभवतोऽभिगमनमित्यर्थः, एतेसिं च उवकमादिदाराणं एसेव कमो, यतो नाणुपक्रान्तं अम- VALE२३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy