SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आत श्रीसूत्रकतागचूर्णिः ॥२४९॥ वर्जनादि माहिता णामासंवृत्ता, मनोज्ञेषु पानभोजनाच्छादनादिषु नित्याध्यवसिताः, कोऽत्थ संघभत्तं करेज कोऽत्थ परिक्खारं देज वस्त्राणि | इत्येवं नित्यमेवात्तं ध्यायति 'जहा लंका' सिलोगो ॥ ५२३ ।। जहा ढंका य कंका य पिलजा जलचरपक्षजाति खे मग्गुकाः काकमंगुवत् शिखी च जलचराः, एवं एते हि न तृणाहाराः, केवलोदकाहारवत् ते नित्यकालमेव मच्छेसणं झियायंति निश्चलास्तिष्टंति जलमम्झे उदगमक्खोमेन्ता मा भन्मत्स्यादयो नक्ष्यंति उकसिष्यंते वा एवं तु समणा एगे सिलेागो ॥ ५२४॥ | एवंपि नाम श्रवणा वयं इति ब्रुवन्तः एके न सर्वे पचनादिपु आरंभेषु अशुभाध्यवसायेनैव वर्तमाना मिथ्यादष्टयः चरित्तअणारीया आहारं परपूजासत्कारांश्च ध्यायति सन्मार्गाजानकाः कुमार्गाश्रिताः मोक्षमिच्छंति, अपि..संसारसागर एव निमजंतो दृश्यन्ते 'जहा आसाविणी णा'सिलोगः ॥५२६।। आश्रवतीत्याश्राविनी-सदाश्रवा शतच्छिद्रा, नयति नीयते वाऽतो, जाति य, एव जात्यन्धः पूर्वापरदक्षिणोत्तराणां दिशामार्गाणां गतेः गन्तव्यस्यानभिज्ञः एतावद्दतं एतावद् गन्तव्यं इच्छेजा पारमागंतुं अंतरा एव नदीमुखे पर्वते वा प्रतिभग्ने निमग्ने वा पोते अंतरा इति अप्राप्त एव पारं विसीदंति, एप दृष्टान्तोऽयमपिनयः'एवं तु समणा एगे'सिलोगो ॥५२७।। एगे, ण सव्वे, अण्णाणमिच्छत्ततमपडलमोहजातपडिच्छन्ना, अणारियाणाम अणारिय चरिता, सोतं कसिणमायण्णा, श्रवतीति श्रोतः आश्राविनीनौ शनीय कुचरिकश्रोतमास्थाय कसिणमिति सम्पूर्ण कर्म ततो | भवति, तदभावे तु न शेपाः आश्रवाः, यद्वाऽपि-भवंति तथापि न सर्वा उत्तरप्रकृतयो वध्यन्ते, न वा सम्पूर्णाः, यस्मादुक्तं । 'सम्मदिट्ठी जीवो', अथवा कसिणद्रव्यश्रोतः प्रापि वर्षासु वा नदीपूरः, एवं मिच्छत्तसहगता जोगा कसाया वा संपुण्णभाव| सोतं भवति, त एवं सोतमावण्णा आगंतारो महत्भयमिति संमारश्च जातिजरामरणबहुलो, तजहा-गब्भातो गम्भं जम्मतो ॥२४९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy