SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ होलावादनिपधादि श्रीसूत्रकतालचणिः ॥२२५॥ आज्ञा नाम उपदेशः, णियंठा इति निर्ग्रन्थः, एपा महाणियंठाण वा, एपा आज्ञा उपदिष्टा, किंच॥४६४॥ होला इति देसीभापातः, समवया आमन्व्यते यथा 'लायनं कोइ रे हेल्ल'ति, सहीवादमिति सखेति, सोलवादो प्रियभाप इव, गोत्रावादो वा पठ्यते. यथा किं भो! ब्राह्मण क्षत्रिय काश्यपगोत्र इत्यादि, तुम तुमति अपडिपणे जो अ तुमंकारभिजे, वृद्धो वा प्रभविष्णुर्वा स न वक्तव्यः, अपडिण्णो णाम साधुरेव, सव्यसो तं ण वत्तए-सर्वशस्तन्न ब्रूयात् । किंच-यदुक्तं णिज्जुत्तीए-'पासस्थोसण्णकुसील| संथवो ण किर वति' तदिदं-'अकुशीले सदा भिक्खू' सिलोगो । ४६४ ।। कुत्सितं शीलं यस्य स भवति कुशीलः, स तु | पासत्थादीणं एगं, ततो पंचण्हवि, तन्न तावत् वयं कुशीलेन भाव्यं, णो य संसग्गियं भये न च तैः संसगी कुर्यात , संसर्जनं संसर्गिः, आगमणदाणग्रहणसंप्रयोगान्मा भूत् 'अंबस्स य णिवस्स यत्ति तं न संसगिं तैर्भजेत संसर्गिस्तद्भवं गमयति-कथं?सुहरूवा तत्युवसग्गा सुखरूपा नाम सुखस्पर्शाः, तद्यथा को फासुगपाणीएण पादेहिं पक्खालिजमाणेहिं दोसो ?, तहा दंतपक्खालणे, उव्वट्टणे, एवं लोगे अवण्णो न भवति, अवा सुख इति संयमः, संयमानुरूपा हि तत्रोपसर्गा भवन्ति, मणे बई, त्रिविधेनापि करणेन सातिं मनुते, गणु को आहाकम्मे दोसो, ण वा सरीरोऽधम्मो भवति, तेण शरीरसंधारणत्थं उपाहणसन्निधिगादिसु | को दोसो ?, उक्तं हि-'अप्पेन बहुमसेजा, एतं पंडितलक्षणं ।' संपयं हि अप्पाई संघयणाई धितिओ य तेण एवमादिसुरूवेसु | उवसग्गेसु पडिबुज्झेज, तेवि हु पडिबुज्झेज णाम जाणेजा, जाणित्ता ण संसरिंग कुजा, यदापि नाम स्यात् यदृच्छया तैः संसग्मी तदापि एवमादि सुहरूवे उवसग्गे पडिबुज्झेज, तेवि हु पडिबुज्झिऊणं ण सद्दहेज, यथाशक्तितश्च अभिहन्यात् । किंच-मिक्खादिनिमित्तं च गृहपतिमनुप्रविश्य तत्र 'नन्नत्य अन्तरायण' सिलोगो॥४६५॥ अंतरागं 'जराए अभिपूतोवा, वाहितोतपस्वी' ॥२२५||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy