SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥२२३॥ 3 वत्थं च अचेलतिएवि परस्य वस्त्रं गृहिवस्त्रमित्यर्थः, तत्तावत्सचेलो वर्जयेन् मा भूत्पश्चात्कर्मदोपः हते दोपश्च यद्यप्यचेलकः स्यात्, एवं तावत्सचेलकस्य यः पुनरचेलकस्यात्मीयमपि वस्त्रं तत् परवस्त्रमेव, न हि तस्य तदनुज्ञातं, स्वयं चोत्सृष्टत्वादित्यतः परवस्त्रं 'आसंदी पलियंकं' सिलोगो ||४५७|| आसंदी त्यासंदिका सर्वा आसनविधिः, अन्यत्र काष्ठपीठकेन, पलियंकेन, पलियंकः पर्यक एव, 'गंभीर विजया एते० ' इत्यादयो दोपाः, गिहंतरे णिसेज्जं ण वाहेज ' अगुत्ती बंभचेरस्स, पाणाणं च वधे वध' इत्यादयो दोपाः, 'संपुच्छणं च सरणं वा' संपुच्छणं णाम किं तत्कृतं न कृतं वा स पुच्छावेति अण्णे, केरिसाणि मम अच्छीणि सोभंते ण वेति एवमादि, ग्लानं वा पुच्छति किं ते वट्टति ? ण वट्टइ वा १, सरणं पुव्वरत्तपुण्वकीलियागं तं विद्वान् परिजानीहि । जसं कित्ति सिलोगं च' सिलोगो ॥ ४५७ ॥ दानबुद्ध्यादिपूर्वं यशः तपः पूजामत्कारादि पश्चाद्यशः, यशः एव कीर्त्तनं जस किती, सिलोगो | णाम श्लाघा नीतितपोबाहुश्रुत्यादिमिरात्मानं श्लाघेत, चंदणपूयाउविण कामए, ण वा कजमाणासु रागं गच्छेजा, सबलोगंसि जे कामा कामा दुविहा इच्छामदनभेदात् पञ्चविधा वा, किंच- 'जेणेहं विहे भिक्खू' सिलोगो ॥ ४५९॥ जेणेति जेण धम्मकहाए वा संथवेण वा, आजीववणीमगत्तेण वा, अन्नतरेण वा उवघातणादोसेणं, अण्णहेतुं वा पाणहेतुं वा पयुंजमाणेण इमा ओवम्मा, णिव्वहति नाम निर्गच्छति, तन्न कुर्यादिति, अथवा जे हिं णिहं णिव्वाहेति येनास्य इहलौकिकं किंचित्कार्य निष्पद्यते मित्रकार्य, प्रति दास्यति वा मे किंचित्, परित्रास्यति वा, धरिस्मइ वा मे किंचित् उवगरणजातं, एवमादिकं किंचिदिहलोकिक कार्य निर्वाहकं | साधकमित्यर्थः, तं पडुच्च अण्णं पाणं वा, सील मंते सुसीलो वा, न पुनः परमार्थेन, शीलवन्तः साधुः तस्स मुधेत्र णिजराए दायन्त्रं, नत्विहलौकिकं किंचिन्निर्वाहकं प्रतीत्य दायनं, अथवा शीलवानिति श्रावकः, अशीला नाम मिध्यादृष्टयः तस्मिन् शीलवति वा परवस्त्रादिवर्जनं ॥२२३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy