SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णि: ॥२२१॥ | एवं सेसाणिवि वयाणि पालेजा, अष्णहा 'मुसावातं वहिद्धं च ' सिलोगो ॥ ४४६ ॥ वहिद्धं मिथुनपरिग्रहो - गृह्यते, तत्र वर्त्त - मानोऽतीव धर्माद्वहिर्भवतीति वहिर्द्ध, उग्गहं जमजाइयमिति अदत्तादाणं, एताणि सत्थादाणाणि लोगंसि शस्यते अनेनेति शस्त्रं, शस्त्रस्य आदानानि शस्त्रादानानि, लूयंत इत्यर्थः कस्य शस्त्रस्य ?, असंयमस्य तदेतद् विद्वत्परीजानीहि अथवा उपदेशो भवति, तदेतद् विद्वान् परिजानीयात् । इदानीं उत्तरगुणः-पलिउंचणं च भगणं च' मिलोगो || ४४७ || सर्वतः कुंचनं पलिउंचणं माया, भंजणं भजते वाऽसाविति असंयतैर्मज्जनः लोभः, स्थण्डिलास्थानीयं करोति, क्रोध एव स्थण्डिलः पूर्वैवर्ण्यादि च, उच्छ्रयन मुच्छ्रयः उच्छ्रयणादिति, बहुवचनं जात्यादीनि अष्टौ मदस्थानानि 'धुत्तादानानि लोगंसि' धूर्तस्यायतनानि कर्मपसुतय इत्यर्थः, एवं यद्यदा वर्जयितव्यं तत्सर्वमिह श्रमणधर्मे वर्ण्यमानेऽपदिश्यते, उत्तरगुणाधिकारे च पठ्यते 'धावणं रयणं चेव' सिलोगो ||४४८ || धावणं वस्त्राणां, रयणं तेपामेव दन्तनखादीनां च वमणं च विरेयणं, मुखवर्णसौरूष्यार्थं च चमनं करोति, विरेचनमपि बलाग्निवर्णप्रासादार्थ, वत्थिकम्मं सिरोवेधं, तं विअं परिजाणिया, वत्थिकम्मं अणुपासणाणि महा वा, तत्थ पलिमंथो संजमस्स, 'गंधमल्लसिणाणं च ' सिलोगो || ४४९ ॥ गन्धाचूर्णादयो, मल्लं गंधमादी, सिगाणं देसे सव्वे, दंतपकखालणं दंतधावणं जहा कुंच कुंचा वेति, परिग्गहं हत्थकम्मं च परिग्गदो सचित्तादि, इत्थी तिविहाओ, कम्मं हत्यकम्मं स्यात्पूर्वं बहिद्धावर्जनमुपदिष्टं इत्यतः पुनरुक्तं, उच्यते, तद्भेददर्शनात्र पुनरुकं, 'उद्देसियं की तकडे ॥ ४५० ॥ कंठो सिलोगो 'आसूणियं ॥ ४५१ ।। आस्तनिकं णाम श्लाघा येन परैः स्तूयमानः सुज्झति यावत्थुगोति यावद्वाऽनुसरति तावत्सुज्झति मानेनेति इत्यास्तूनिकं, अथवा जेण आहारेण आहरितेण सुणी होति, बलवन्तं भवति, व्यायामस्नेहपानरसायनादिभिर्वा अक्षिरागं अंजनं गृद्धिर्बाह्येऽभ्यन्तरे वा वस्तुनि, उपोद्घा मृषावादादित्यागः ॥२२१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy