SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥२१४॥ णामपि जाव परिग्रहः, एवं तावत्स्वयं न करोति व्रतातिचारं योऽपि तमुद्दिश्यान्यैः प्राणातिपातः कृतः क्रियते वा तत्राप्ययमुपदेशः 'कडं च कीरमाणं च ' सिलोगो ॥ ४३१ || अहाकम्मादि कर्ड अगेव्हेमाणो णाणुजाणाति, कीरमाणमवि जं जाणति मट्ठाए तं णिवारेति णो खलु मम अट्ठाए किंचिवि करणिजं, एवं जोवि आत्मनिमित्तं असंजमस्तैः कृतः तद्यथा - शिशोः शिरछिन्नं छिद्यते वा वध्यो हतो हन्यते वा मांसाद्योपकानि सच्चानि तानि हन्यते वा तमपि कडं च कजमाणं च णाणुजाणाति, आगमिस्सं च पावगंति जइणं कोइ भणिज्जा-अहं ते आउसंतो समणा ! अमणं वा ४ उवक्खडेमि तंपि णिवारेति, णो खल मम अट्ठा किंचि करणिजं, एवं असंजतोवि जो जं हंतिकामे तंपि आगमिस्सं पावगं सव्वं तं णाणुजाणति, सर्वमिति तंनिमित्तं चाक कमाणं वावगेण भेदेण णाणुजाणंति पंडिया, आत्मनि आत्मसु वा गुप्ता जितेन्द्रिया जीहादोमणियत्ता, अथवा सर्वमिति आहारोपकरणादि सेजाओऽवि बायालीसदोस परिसुद्धाओ घेप्पंति, एवं ते भगवन्तः संयमवीरियावस्थिता नवकेन भेदेन तदाऽतिचारमकृतवन्तु, ये तु तद्विधर्मिण: बालवीर्यावस्थिता अपि गृहेभ्योऽपि निःसृताः सन्तः जे याबुद्धा महाभागा ॥ ४३२ ॥ जे (इति) अणिद्दिनिद्देसो अबुद्धा वादिणः, अथवा न बुद्धा अबुद्धा, बालवीर्यावस्थिताः सकम्मवी रिए वहू॑ति, तहा पाणं न यतति महाभागाः विजाए बलेण वा, यथा बुद्धः तपश्चि, निमित्त बलेन वा यथा गोशालाः, रायपव्वगा वा बहुजणनेतारः बहुजनेनाश्रियन्ते, पूयासकारणिमित्तं विज्जाओ णिमित्तानि य पयुंजमाणा तपांसि च प्रकाशानि प्रकुर्वन्ति तेपां बालानां यत्किंचिदपि पराक्रान्तं तदशुद्धं भावोपहतत्वात्, नवकेनापि भेदेन अज्ञानदोपाच, एवमादिभिर्दोषैरशुद्धं तेसिं परवन्तं, अशुद्धं नाम यथोक्तैर्दोषैः, पराक्रान्तं चरितं वेष्टितमित्यर्थः, कुवैद्य चिकित्सावत्, सफलं होति सङ्घसो फलं णाम कम्मबंधो, तत्तत्कर्मबन्धं प्रति सफलं भवति, कृतादि निषेधादि ॥२१४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy