SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कुशीला श्रीसूत्रकगचूर्णिः ॥१९॥ दर्शयन्तीत्यर्थः, तद्यथा-मनुष्ये निषेककललाबुर्दपेशिन्यहगर्भप्रसवबालकौमारयौवनमध्यमस्थाविर्यान्तो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि, जातानि-अभिनवानि सस्यानीत्यपदिश्यन्ते, संजातरसाणि यौवनवंति, परिपक्कानि-जीर्णानि, परिशुष्कानि मृतानीति, तथा वृक्षः अङ्कुरावस्थो जात इत्यपदिश्यते, ततश्च मूलस्कन्धशाखादिभिर्विशेषः परिवर्द्धमानः पोतक इत्यपदिश्यते, ततो युवा मध्यमो जीर्णो मृतश्चान्ते, स इति एवंभूतं विलंवितं कुर्वति, कारणेन कार्यवदुपचारात आहारमया हि देहा देहिनां, अन्नं वै प्राणा, आहाराभावे हि वृक्षा हीयन्ते म्लायंते शुष्यते च मंदफला हीनफलाश्च भवंति, पुढो सिताणि पृथक् २ श्रितानि, न तु य एव मूले त एव स्कन्धे, केषांचिदेकजीवो वृक्षः तयदासार्थं पुढोसिताई, तान्येवं-संखेजजीविताणि असंखिजजीविताणि अणंतजीविताणि वा, जो छिंदति आतसातं पडुच्च, आत्मपरोभयसुहदुःखहेतुं वा आहारसयणासणादिउवभोगत्थं, प्रागल्भिप्राज्ञो नाम निरनुक्रोशमतिः, उपकरणद्रव्याण्येतानि, बहुणंति एगमपि छिंदन बहून् जीवान्निपातयति, एगपुढवीए अणेगा जीवा, किंच-'जाइं च बुद्धिं च विणासयंते' वृत्तं ।। ३८९ ।। जातिरिति बीजं, तं मुशलोदुखलास्पन्दि(स्यादि)भिर्विनाशयन्ति यत्रकैश्च, जातिविनाशे हि अंकुरादिविद्धिर्हता एव, जात्यभावे कुतो वृद्धिः?, अथवा जातीपि विनासेति वीजं, सुटुं विणासेइ अंकुरादि, बीजादीति बीजांकुरादिक्रमो दर्शितः, पच्छाणुपुची च दशविधाणं, स एवं असंयतः आत्मानं दण्डयति परं वा अधाहु से लोए अणजधम्मे अथेत्यानन्तर्य आहुस्तीर्थकराः, स इति स पाखण्डी, अनार्यो धर्मो यस्य स भवति अणजधम्मो, जहावादी तहाकारी न भवति, जो हि वीजादि हिंसति आत्मसातनिमित्तं, इत्येवंतान प्राप्तवयसोवा वृक्षादीन् हत्वा ते कुशीलाःमानुप्यात् प्रच्युताः प्राप्य 'गब्भायि मिजं ति पुवच्छ (बुया वु)याणा'वृत्तं ॥३९०॥ गर्भानिति वक्तव्ये गर्भादि इति यदपदिश्यते ॥१९४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy