SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ चूर्णि ॥१९२॥ अण्णम्मिं भवे उदिजति, अथवा इहलोक इव चारकबन्धः अनेकैर्यातनाविशेषैः तद्वेदयति, तदन्यथा वेदितं कस्यचित्परलोके, तेन वा प्रकारेण अन्येन वा प्रकारेण विपाको भवति, तथा विपाकस्तथैवास्य शिरश्छिद्यते तत् पुनरनन्तशः सहस्रशो वा, अथवा असकूतथा सकृदन्यथा, अथवा शतशश्छिद्यते अन्यथेति सहस्से वा, अथवा शिरश्छिन्वानः शिरश्छेदमवाप्नोति हस्तच्छिदं वा अन्यतराङ्गछेदं वा प्राप्नोति, सारीरमाणसेण वा दुक्खेण वेद्यते, एवं यादृशं दुःखमात्र परस्योत्पादयति तत्र मात्रतः शतशो मात्राधिगं तं प्रामोति अन्यथा वा त एवं कुशीला संसारमावण्णा परंपरेण संसारसागरगता इत्यर्थः, परंपरेणेति परभवे, ततश्च परतरभवे, | एवं जाव अनंतेसु भवेसु बध्नंति वेदेति य दुण्णिताइं दुष्ठु नीतानि दुर्नितानि कुत्सितानि वा नीतानि कर्माणीत्यर्थः, एवं ताव ओषतः उक्ताः कुशीला गृहिणचेति, इदानीं पाषंडलोककुशीलाः परामृश्यन्ते, तद्यथा - 'जे मातरं च पितरं च हेचा' वृत्तं ||| ३८५ || 'जे' इति अणिद्दिट्ठणिदेसो, एते हि करुणानि कुर्वाणा दुस्त्यजा इत्येतद्ग्रहणं, शेपा हि भावभार्यापुत्रादयः सम्बन्धात् पचाद्भवन्ति न भवंति वा इत्यतो मातापितृग्रहणं, चग्रहणात् भ्रातृभगिनी जाव सयणसंगंथसंथवो थावरजंगमं रज्जं च जाव दाणं दाइयाणं परिभाएत्ता, तेसु च जं ममत्तं तं हेच्चा, हेच्चा नाम हित्वा श्रमणव्रतिनः श्रमण इति वा वदंति अग्निं चारभंते, नत्वेकस्यान्यतमेन अन्यतमाभ्यां अन्यतमैर्वा, अथाह स लोगो अणन्यधम्मे, अथ प्रश्नानन्तर्यादिषु, आहेति उक्तवान् स इति भगवान्, लोकः कथं समारभंते पंचाग्नितापादिभिः प्रकारैः पाकनिमित्तं च 'भूयाई' वृत्तं भूताइं जे हिंसति आतसाते भूतानीति अग्निभूतानि चान्यानि अग्निना वध्यंते, आत्मसात निमित्तं आत्मसातं तद्यथा तपनवितापनप्रकाशहेतुं उज्जालिया पाणइवातयंति णिवाविय अग्रणि निपातएजा उज्जालयन्तस्ते पृथिव्यादीन् प्राणान् त्रिपातयन्ति, त्रिभ्यः मनोवाक्कायेभ्यः पातयन्ति त्रिपात इह परलोकवेदनं ॥१९२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy