SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विपर्यासादि श्रीसूत्रकनाङ्गचूर्णिः ॥१९१॥ आतदण्डे कुशीलः अशीलो वा एपां कायानां आताओ दंडेइ, अथवा स एवात्मानं दंडयति य एषां दंडे णिसरति स आत्मदंडः, एतेष्वेव पुनः विप्परियासुविन्ति विपर्यासो नाम जन्ममरणे, संसारो विपर्यासो भवति, अथवा सुखार्थी तानारभ्य तानेवानुप्रविश्य तानि तानि दुःखान्यवानोति सुखविपर्यासभृतं दुःखमवामोति, विवरीतो भावो विपर्यासः, धर्मार्थी तानारभमाणः संसारमानोति, एवं सो अविरतो लोगो अवतलोकः कुशीललोकात् मनुष्यलोकात् प्रच्युतः तानेव कायान् प्राप्य 'जाईवहं अणुपरियमाणे'वृत्तं ॥३८३॥ जातिश्च वधश्च जातिवधौ-जन्ममरणे इत्युक्तं भवति, समन्ताद्वर्त्तते अनुपरिवर्त्तते, ते पुण छवि काया समासओ दुविहा भवंति, तंजहा-तसा थावरा य, थावहा तिविहा-पुढवी आऊवणस्सई, तसा तिविहा-तेउ वाऊ ओरालाय तसा, तेसु तसत्थावरेसु विणिग्घातमिति अधिको णियतो वा घातः निघातः विविधो वा घातः शरीरमानसदुःखोदयो अट्ठपगारकम्मफलविवागो वा 'से जाति जातिं परियट्टमाणे से इति स कुसीललोकः जाति जातीति वीप्सार्थः, तासु तासु जातिसुत्ति तसथावरजातिसु अणिसं निरंतरं कूराणि हिंसादीणि कम्माणि बहून्यस्य क्रूरकर्मेति बहु आरंभो विविधभंगा यद्यदकरोत्तेन कर्मणा मीयते, मी हिंसायां वा, मार्यत इत्यर्थः, नियंत इत्यर्थः, मजते वा निमजत इत्यर्थः, भावमन्दस्तु कुशीललोको गहितो गिही पासंडी वा यत्पापं करोति तत्किमिह वेद्यते?, अनेकान्तः, 'अस्सि च लोगे अदुवा परत्थ' वृत्तं ॥३८४।। कथं ?, इहलोगे दुच्चिण्णा कम्मा०, इहलोगो असुभफलविवागो, इहलोए दुचिण्णा कम्मा परलोए असुभफलविवागा, परलोके दुचिण्णा कम्मा परलोए असुभफलविवागा, कथं ?, उच्यते-केनचित् कस्यचित् इहलोगे शिरश्छिन्नं तस्यापत्येन छिन्नं एवं इहलोगे, कथं इहलोगे न फलति', | णरगाइसु उववण्णस्स, परलोए कतं इहलोगे फलति, जहा दुहविवागेतु मियापुत्तस्स, परलोए फलति, दीहकालद्वितीयं कम्म ॥१९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy