SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥ १८९ ॥ स्वभावः तंद्रव्यं च तच्छीलं भवति, यथा मदनशीला मदिरा, मेध्यं घृतं सुकुमारं वेत्यादि, भावशीलं दुविधं तं० - ओहशीलं ) शीलनि अभिक्खासेवण सीलं च तत्थ 'ओहे सीलं' गाथा ||८७ || ओहो णाम अविसेसो जहा सव्वसावज्जजोग विरतो विरताविरतोवि, एवं ता पसत्थं ओहसीलं, अप्पसत्थओहसीलं तु तद्विधर्मिणी अविरतिः सर्वसावद्यप्रवृत्तिरिति, अथवा भावसीलं दुविहं-पसत्थं अपसत्थं च, एकेक दुविहं- ओहसीलं अभिक्खासेवणसीलं च, प्रशस्तौघशीलो धर्मशीलो, अभिक्खासेवणाए णाणशीलो तवशीलो, गाणे पंचविधे सज्झाए उपयुक्तो, अभिक्खणं २ गहणवत्तणाए अप्पाणं भावेति एम णाणसीलो, तवेसु आतावणअणसणाअणहिकरसीलो, एवं दुविधो वित्थरेणं, जोएतव्यमिति, अप्पसत्थ भावओ ओहसीलो पावसीलो उड़सीलो एवमादि, अप्पसत्ये अभिक्खआसेवणाभावसीलो कोहसीलो एवं जाव लोभसीलो चोरणसीलो पियणसीलो पिसुणसीलो परावतावणसीलो कलहसीलो इत्यादि, | अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते ?, उच्यते, जेण एत्थ 'परिभासिता कुसीला' गाथा ॥ ८९ ॥ येनेह सपक्खे परपक्खे य कुसीला परिभासिता, सपक्खे पासत्यादि परपक्खे अण्णउत्थिया जावंति अविरता केयित्ति, सव्वे गिहत्था असीला एव, सुत्ति पसंसा सुरिति प्रशंसायां निपात इति यः शुद्धशील इत्यपदिश्यते, दुः कुत्सायां अशुद्धशील इत्यपदिश्यते, कथं कुसीला ? 'अप्फासुयपडिसेवी य' ॥ ८९ ॥ जे अफासुयं कयकारिये अणुमतं वा भुंजंन्ति ते यद्यपि ऊर्ध्वपादा अधोमुखं धूमं पिबंति मासान्तश्च भुंजते तहावि कुसीला एव, जे अफासुगाई आहारोवधिमादीणि पडिसेवंति असंयता असंयमत्ता अणगारवा दिगो पुढ विहिंसगा णिग्गुणा अगारिसमा, णिद्दोसत्ति य मइला, साधुपदोसेण मइलतरा, फासुं वदंति सीलं, जे संजमाणुवरोधेण अफासुयं परिहरंता ते फासुभोअणसीला इत्यपदिश्यते, जे पुण ते अफासुयगभोई असीला कुसीला य ते इमे जह णाम गोत ॥१८९
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy