SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ स्पर्शादि श्रीसूत्रकताङ्गचूर्णिः ॥१७॥ अनुक्रमंतीत्यनुक्रमणं । एतानि फोसाणि फुसंतिक वृत्तं ॥३४८॥ एतानीति यान्युद्दिष्टानि द्वयोरप्युद्देसकयोः, फुसंतीति फासाणि, एगगहणे गहणं, सदाणि विरूवरसगंधफासाणीति, स्पर्शग्रहणं तु ते त्रोटकाः दुःखतमाश्च निरन्तरमिति 'अच्छिणिमीलियमत्तं णत्थि सुहं णिचमेव अनुबद्धं । णरए णेरइयाणं अहोणिसं पञ्चमाणाणं ॥१॥'चिरद्वितीति उक्ताः, ण हम्ममाणस्स तु अस्थि ताणं न तत्र हन्यमानय पिट्टमाणस्स वा किंचित् त्राणमस्ति, प्रत्युत भणंति-हण छिन्द भिन्द धत्ति मार तेपिथ पठवेहत्ति, एवं यां यां कारणां कश्चित्कारयति तांतामनुवंहयंति बुभू(सुस्म)पति च, एगोसयं पच्चणुहोति दुक्खं एक एवासौ स्वयं अशुभकर्मफलमनुभवति, अनु पश्चाद्भावे, पूर्व तन्निमित्तं तदन्येषु भवति पश्चादसावनंतगुणं तदनुभवति, तं पूर्व कृतं प्रत्यनुभवति, "जं जारिसं' वृत्तं ॥३४९॥ जंजारिसं पुवमकासि कम्मं जारिसाणि तिव्यमंदमज्झिमअज्झवसाएहिं जहण्णमज्झिमुक्किट्ठठितीयाणि कम्माणि कयाणि तं तहा अणुभवंति, संपरागो णाम संसारः, संपरीत्यसिन्निति संपरायः, कर्मफलोदयेन वा नरगं संपरागिन्जतीति संपरागस्ततः कर्मावशेषात् तिर्यमनुष्येष्वपि एगंतदुक्खं भवमजिणित्ता, कतरं भवं?, गरगभवो, पच्छा सो वेदेति ?, गोयमा! अणंतकालं प्रभृतं, तम्हा 'एतानि सोचा णरगाणि धीरो' वृत्तं ॥३५० ॥ एतानीति यान्युद्दिष्टानि, दधातीति धीरः श्रुत्वोपदेशात् तद्भयाच्च णो हिंसए कंचण सबलोए किंचिदिति सव्वं, हिंसका हि नरकं गच्छन्तीत्यत:, सबलोकेत्ति छज्जीवणिकायलोके णवएण भेदेण प्राणवधं न कुर्यात् , एगंतदिट्टी अपरिग्गहे य, एकान्तदृष्टिरिति इदमेव णिग्गंथं पावयणं, अपरिग्गहेत्ति पंचमहब्बयग्रहणं तद्ग्रहणात् मध्यमान्यपि गृहीतानि, वुज्झेजत्ति अधिज्जेज, अधीतं च सुणेज, से न बुज्झेज, लोभस्स वसं ण गच्छेजति कसायणिग्गहो गहितो, सेसाणवि कोहादीणं वसंण गच्छेज, अट्ठारसवि पावट्ठाणाई, एताई ॥१७४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy