SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृआङ्गचूर्णिः ॥१६४॥ SHIPTINE Nitm TIPS इष्टापाकादि A mATHURAIPATHARTUPIDHIND SPIRATIONAHIRUBARARIETNADITIONARAINAINITURMITRAINITION URINA यानीह गाढान्युपणस्थानानि इष्टपाकादीनि तैस्तदुपमीयते, उपनीयतेत्ति वा उवपदरिसतेत्ति वा एगहुँ, अतिदुःखखभावं अतीदुःखधर्म, तथावि अतिदुक्खधम्मे आगंम परिकप्पयंति, वालिं हत्थं कसुं पक्खिविऊण विहणंति, विणिहणित्ता खीलगेहिं चम्ममिव ततो वितडितसरीराणं वेधेहिं विंधति सिराणि, तेसिं वध्यस्थानानि येपु वेधेपु ते वेधाः, तद्यथा अक्षिकर्णनासामुखानि, अदान्तेन्द्रियाणां पूर्वत एव एतानि पूर्वमदान्तान्यभूवन् , सांप्रतं दामन्यते, अथवा सीसावेढेण तान्ति-सीसं दुक्खावेंति, किंचान्यत्-तत्रासिपत्रा नाम नरकपाला 'छिंदंति बालस्स खुरेण णकं, उद्देवि छिदंति दुवेवि कण्णे' वृत्तं ॥३२१॥ एतानि हि पूर्वमच्छिन्नदोपान्यभूवन् अच्छिन्नतृष्णानि वाऽऽसन् , तत्साम्प्रतं स्वयमेव छिद्यन्ते, जिब्भ विणिकिस्स विहत्थिमेतं, एपाहि पूर्व नसारित्तनी अलीकभापिणी चासीत् , परस्परं विकुब्बितेहिं छिन्दंति, बालस्स खुरेण णकं तिक्खाहिं सलाहिति, लोहखीलगाः, ते च कायं यावत् कका| टिकातो निर्गता, निपातयतित्ति विधंति, त एवं विद्धा तो 'ते तिप्पमाणा तलसंपुड(ब)च्चा' वृत्तं ।। ३२२॥ विनितप्यमानाः तिप्पमाणाः पीड्यमाना हेरिकादिपु तलसंपुलिता णाम अयतबंधा हस्तयोः कृता, यथैपां करतलं चैकत्र मिलति, एवं पादयोरपि, अथवा करतलेन किंचि जोड्यमानाः, एवं तेषां च घडगेहिं जंतेहि य तलसंपुडियचा, अच्चा सरीरं भण्णति, रातिदियं तत्थ थणंति मंदा रात्रिंदिनप्रमाणमानं कालं णिच्छणते अच्छंति, मंदा नाम मंदबुद्धयः, लीना वा समीरिता, सर्वतो रुधिरं गालाविता | इत्यर्थः, सर्वतश्च मांसैरवकृष्टैः अनायभूमीय थरथरायतो, अण्णावक्कथलं बंगाई देहोऽवि खंडखंडाई केसिंचि काउं पजोविततो, सवओ पलीवित्ता वेढेऊण केइ खारेण पत्तच्छिन्नंगा बासीमादीहिं तच्छेतुं खारेण सिंचंति, किंच-जइ ते सुत लोहितपागपायी, तेयगुणा परेणं यदि त्वया कदाचित् श्रुता, लोकेऽपि ोपा श्रुतिः प्रतीता, तत्र कुंभीओ विजंति, लोहितस्यापाकः लोहित HAIDUNIA MINS ANTIHD HERUPium ॥१६४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy