SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ AnsumandafilmmaNARAINIANTOSA बाट लूषकादि राङ्गचूर्णिः ॥१५८॥ याज्ञिकादयश्च, थावरे पुरदाहगादिः, आत्मसुस्वार्थ आत्मसुखं पडुच्च, यदपि हि परार्थ हिंसति हि तत्रापि तेषां मनःसुखमेवोत्पद्यते पुत्रदारे सुखिनि अप्यत्र वा, जे लूसए होंति अदत्तहारी लूसको नाम हिंसक एव, जो वा अंगं पञ्चंग मिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सो य विगयसंजमः, सिक्खा गहणसिक्खा आसेवणासिक्खा वा न किंचिदपि आसेवते संयमठाणं तस्स एगपाणाएवि दंडेण णिक्खित्तो 'पगम्भि पाणे बहुणंति'वृत्तं ॥३०४॥ तस्य तं कर्तुकामस्य कृत्वा वा किंचन माईवमुत्पद्यन्ते यथा सिंहस्य कृष्णसर्पस्य वा, बहूणं वेदेति मत्स्यबन्धाद्याः स्वयंभुरमणमत्स्या वा येषां वाऽन्या वृत्तिरेव नास्ति वग्यसिंहनागादीनां, त्रिभ्यः पातयती त्रिभिर्वा पातयति मनोवाक्काययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः अणिबुडे अणुवसंते आसवदारेहिं स एव दाहिणगासि गामिए अधम्मा पक्खिएसु बहुं पावकम्मं कलिकलसं समजिणित्ता 'से जहा णामए अयगोलेति वा' इत्तो चुए घातगति उति घातगामिनामिव गतिर्वेदनागतिरित्यर्थः, घातकानांवा गतिःघंतगतिं गच्छति, अंतकालो नाम जीवितान्त कालः निधो गति रधोगतिः अधो भवद्भिः शिरोभियंग्भवद्भिः शिरोभिः, तओतं अप्रकाशं अधो गच्छदन्धकारमित्यर्थः, अन्तकालो नाम जीवितान्तकालः अधोशिरा इति, उक्तं हि-जयतु वसुमती नृपैः समग्रा, व्यपगतचौरभयानुदेव! शोभा । जगनि विधुरवादिनः कृतान्त (ग्रन्थाग्रं ३४००) नरकमवाशिरसः पतंतु शाक्याः॥१॥ दूरोत्पतने हि शिरसो गुरुत्वात् अबाशिरसः पतंति, स एव विचारः इहानुगम्यते, तेषां तस्यामवस्थायां शिरो विद्यत एव इति, एकसमयिकदुसमयिकगतितिगसमएण वा विग्गहेण उववजंति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयंति, निळूनांडजसन्निभानि निजपर्याप्तिभावमागताश्च शब्दान् शृण्वंति 'हण छिन्दधभिदह णं दहह'वृत्तं ॥३०५।। कण्ठयं, ततस्तान् शब्दानाकर्ण्य मुखात् भैरवान् श्रुत्वा तद्भयात्पलायमानाः 'इंगालरासिंजलितं सजोतिं ॥१५८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy