SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ।। १५७. भजति सेवत इत्यर्थः, इदमत्रवीत् यद्वक्ष्यमाणः काश्यपगोत्रो भगवान्, असौ पुण्णेति न पुच्छितो चिंतेति, आसुं एव प्रजानी ते प्रज्ञ एवं पृष्टो मया-पवेदइस्सं दुहमट्ठ दुग्गं साधु वेदयिष्ये प्रवेदयिष्ये, प्रदर्शयिष्यामीति इत्यर्थः, दुःखस्याथं दुःखमेवार्थः दुःखप्रयोजने वा दुक्कडकारिणं दुःखनिमित्तो वा अर्थः दुहमद्वं, तस्य दुःखस्य कोऽर्थः ?, वेदना, शरीरादिसुखार्थी हि देवलोकाः, दुःखार्था नरंकाः, दुर्गं नाम चिपमं, आदीनिकं अथवा आदीनं नाम पापं दुक्कडकारिणं दुःखोत्पादकानां पुरस्तादिति अग्रतः, अथवा आदि निकं दुक्कडिणं पुरत्थेति तेसिं आदीणिगपापकम्मदुक्कडकारिणं पुरस्तात्पूर्वभवदुक्कडकारिणामित्यर्थः, दुक्कडंति महारंभादीहिं । जे केइ बाला इह जीवितट्टी' वृत्तं (३ - २) 'जे' त्ति अणिहिडुणिदेसो, द्वाभ्यामाकालितो बालः, ये केचन बाला, इहेति तिरियमणुएस असंजम जीवतड्डी तत्प्रयोगजीवतार्थी च, कूराई कम्माई करेंति रोदा कूराई हिंसादीणि रौद्राध्यवसायाः रौद्राकाराच रौद्राः ते घोररूवे तमसंधयारे कुंभी वैतरणी यत्र हण छिन्द मिन्द इत्यादिभिर्भयानकैर्घोररूपो घोररूपा वा ते नरका जत्थ सो उचवञ्जति, | तमसंधकारो नाम जत्थ घोरविरूविणं पस्संति, जं किंचि ओहिणो पेक्खति तंपि कागदूसणियामणिया सरिसं पेच्छति तैमिरिका वा, कण्हले से णं भंते! पोरइए कण्हलेस्सं णेरइयं पणिधाय ओहिणा सव्वओ समंता सममिलोएमाणा केवतियं खेत्तं जाणति ? केवइयं खेत्तं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेत्तं पासति, तिरियमेव खेत्तं पासति जह लेसुद्देसए तिव्वाणुभावेत्ति अनुभवनमनुभावः तीव्रवेदनानुभावात् कथमुपैति 'से जहा णामए पवगे पवमाणे' ते तु कैः कर्मभिर्यान्ति 'तिद्वंति से पाणिणो थावरे य' वृत्तं ||३०३|| तीत्रांध्यावसिता जे तसथावरे पाणा हिंसंति न चानुतप्यन्ते, ये तु मन्दाध्यवसायाः सस्थावरान् प्राणा हिंसंति ते त्रिषु नरकेषूपपद्यन्ते, अथवा तीत्रमिति तीव्राध्यवसायाः तीव्रमिथ्यादर्शनिनच तीव्रमिथ्याध्यवसिता संसारमोचका दुखार्थ| दुर्गादि ॥१५७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy