SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ लिंगभेदादि श्रीसूत्रकताङ्गचूर्णिः ॥१४४॥ LATITISimmindaianSTimmitmmeaniraimithuMI ते य सुणेह, एगे न सब्वे, एगे किल जहा भुंजते, केइ आउक्कायरियसायासोक्खपडिबंधेणं लिंगगच्छत्तणं करेंति, ण तु मोहदोसेणं । 'अथ तं तु भेदमावण्णं'वृत्तं ॥२७९।। अथेत्यानन्तर्ये, तु विशेपणे, भावभेदं-चरित्रभेदमावणं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा, मुच्छियं कामेसु दयभि, कामेसु अतिअट्ट-कामेसु अतिगतं कामेसु अनिवत्तमाणं पलिमिन्दियाण-पडिसारेऊण मए तुज्झ अप्पा दिण्णो सर्वस्वं जनश्चापमानितः, ण इमो लोगो जातो ण परलोगो, तुमंपि णवरं खीलगघातो, मज्जाय जाति वा ण सारेति, अप्पयं ताव अप्पएण जाणाहि, कस्स अण्णस्स मए मोत्तूण तु कजं कतं?, लुत्तसिरेण जल्लमइलितंगेणं दुग्गंघेणं पिंडोलएणं कक्षावक्षोवस्तिस्थानयुकावसथेन, स एवं पडिमिण्णो तीसे चलणेसु पडति, ताहे सा पडतं मा मे अल्लियसुत्ति वामपादेणं मुद्वाणे पणहति, अणोयिंधणोऽवि ताव तसिन्काले हन्यते, किं पुण उचिंधणो?, उक्तं च-"व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानम राजिकशैः कपोलैः। मेधाविनश्च पुरुपाः समरे च शूराः, स्त्रीसन्निधौ वचन कापुरुपा भवंति ॥१॥ कयाइ सा आगारी भणेज पुव्वभज्जा व से अण्णा वा कायि 'जइ केसियाए मए भिक्खू' वृत्तं ॥ २८० ॥ केशाः अस्याः सन्तीति केशिका, जइ मए केसइत्तीए हे भिक्खू! णो विहरेज 'सहणं'ति सह मया, कोऽर्थो ?-जइ मए सवालिआए लज्जसि ततो 'केसेवि अहं लुचिस्स' तत्थ त्वं मए सह विहरेजासित्ति, मा पुणो इमं छडेऊण अण्णत्थ विहरेजासित्ति, एवमसौ ताव एव बद्धो तदनुरक्तः तीसे णिदेसे चिट्ठति, ततोऽसौ 'अथ णं से होति उवलद्धे'वृत्तं ॥२८१॥ उवलद्धो नाम यथैपो मामरक्तो णिच्छु भंतोऽवि ण णस्सइत्ति 'ततो णं देसेति तहारूवेहिं तहारूबाई णाम जाई लिंगत्थाणुरूवाई, न तु कृष्यादिकर्माणि गृहस्था। नुरूपाणि, अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्स मुक्खं छिज्जति, जेण वा णिमोइज्ज वाहिरा वा तया अवणि IPTION HINigHITIATI HINICHIMSHAHIMA CHamannanometun samropantial TIme ॥ ॥१४४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy