SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥१२५॥ क्षुत्पिपासासीतोष्णादयः निरा नाम पृष्ठे कृत्वा, अथवाऽनुलोमाः प्रतिलोमाश्च, सोभणाए समाहिए ण उवसग्गेहिं खोहिजति, किं ओघतरच एते ओहं तरिस्संति' सिलोगो ॥२४२।। एते णाम जेहिं एते इत्थिपरीसहादयः उपसर्गा जिताः, द्रव्यौधः समुद्रः भावौ-1 णादि घस्तु संसारः, तरिस्संति ते, नान्ये, न वा भावेन, दृष्टान्ते 'समुदं ववहारिणो' समुद्दतुल्यं समुद्रवत् , व्यवहरंतीति व्यवहारिणोवणिजः पोतैस्तरंति, 'जत्थ पाणा विसरणेसी' यस्मिन्-यत्र एते पापण्डाः गृहस्थस्वभावं गताः विषयजिता विपण्णा आसंते गृहिणश्च, इह परत्र च"किच्चंती सह कम्मुणा' कृत्यन्ते विपद्यंत इत्यर्थः, 'नं च भिक्खू परिणाय' सिलोगो॥२४३॥ दुविहाए परिणाए परिज्ञाय जाणणापरिणाए उबसग्गपरीसहे जाणिता पचक्खाणपरिण्णाए उट्ठितो ते अहियासेमाणु 'सुब्बते समिते चरे' समितिग्रहणात् उत्तरगुणा गृहीताः, मूलगुणा पुण इसे 'मुसाबादं विवजेज' कस्मान्मृपावादः पूर्वमुपदिष्टः? न प्राणातिपात इति, उच्यते, सत्यवतवतो हि व्रतानि भवंति, नासत्यवतो, अनृतिको हि प्रतिज्ञालोपमपि कुर्यात् , प्रतिज्ञालोपे च सति | किं व्रताणामवशिष्टं ?, तं मुसाबादं विसेसेण वजए विवजए, अदिण्णादि च बोसिरे, अदिण्णमादि यस्याश्रवगणस्य मोऽयं अदिण्णाद्याश्रवगणः तं अदिनादि विवजए, तंजहा-पाणादिवादादि जाव परिग्रह, प्राणातिपातप्रसिद्धये वपदिश्यते 'उड़े अहे तिरियं वा' सिलोगो ॥२४४॥ ऊर्ध्वमधस्तिर्यगिति क्षेत्रप्राणातिपातो गृहीतः,जे केई तसथावरा इति द्रव्यप्राणातिपातः"सर्वत्रे'ति प्राणातिपातभावश्च सर्वावस्थासु 'विजं' विद्वान् सर्वत्र विरतिं विद्वान् कुर्यात् इति वाक्यशेपः, विरति एव हि 'संति णिवाणमाहितं' विरतीउ वा विरतस्स वा संति णियाणमाहितं, शान्तिरेव निर्वाणमाख्यातं संति व्याणमाहितं, अहवा संतित्ति वा णिव्याणंति वा मोक्खोत्ति वा कम्मखयोति वा एगट्ठा, तेनापदिश्यते संति णिव्वाणमाहितं, उक्ता उपसर्गाः, ते च सर्व एव सोढव्याः, आत्म-IN१२५॥ S
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy