SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मातशु श्रूपादि श्रीसूत्रकताङ्गचूर्णिः ॥१०८ S । r ammammeetitutmmunituantiITIMIndain PremRIANIDHimITAMIRIDAIHIRIDICTIRITINITIODIRAINRITUPTAH 'को तं वारेतुमरिहति' धरेतुं कं वा । पव्वइयगं भणंति-"ज किंचि अणगं तात! तंपि सचं समीकतं' उत्तारियंति वा । विमोक्खितं वा एगट्ठ, हिरणं ववहाराओ, जो वाणियगोखीणभंडमुल्लो पव्वइओ तं भणंति-हिरणं ते कताकतं दासामो, आदिग्रहणात् सुवणं वा भंडमुलं वा दासामो जेणेव ववहरिस्ससि, व्यवहारार्थ व्यवहाराय, अपि पदार्थादिषु तच ते दासामो, अन्यच यद्वक्ष्यसि, 'इचेवं णं सुसिक्वंतं'सिलोगो ॥१८९।। साधुक्रिया सुट्ट सिक्वंतं सुसिक्खंतं पाठान्तरं सुसेहिंति वा-उस्सिक्खावेंतीत्यर्थः, 'कालुणतो उवहितंति कलुणाणि कंदता य रुयंता य णिरिक्खंता य तं उबसग्गेति, समुट्ठिता उप्पवावेतुं, स च तेहिं णाणाविधेहिं 'विबद्धो णातिसंगहि, ततोगारं पहावती'गारं नाम अगारत्वं, भृशं वा धावति पधावति । किंचान्यत् 'वणे जातं जहा रुक्वं' सिलोगो ॥१९०॥ कंठयं, एवं परिचिट्ठ(वेढं)ति द्रव्यतो भावतश्व परिवेढणं असमाधीएत्ति, तं तं भणति करेंति य येनास्यासमाधिर्भवति, अथवा अमाधुताते द्रव्यतो भावतश्च स तैः करुणादिभिः 'विवढे णातिसंगेहि हत्थी वावि णवग्गहो॥१८२॥ कंचित्कालं कासारोच्छुखंडादिभिरनुवृत्त्य पश्चात् आहारप्रहारैर्वाध्यते, तेऽप्येनं पुनर्जातमिव मन्यमानाः तस्याभिनवानीतस्य पिट्ठतो परिसप्पंति, को दृष्टान्तः ?,'सूतिगोव्व अदूरतो' यथा तदिनसूतिकागृष्टिर्वत्सकस्य पीतक्षीरस्य इतश्चेतश्च परिधावतो ईपदुन्नतवालधिः सन्नतग्रीवा रंभायमाणा पृष्तोऽनुपप्पति, स्थितं चैनं उल्लिखति, अदूरतोऽस्यावस्थिता स्निग्यदृष्ट्या निरीक्षते, एवं बंधवा अप्यस्य उदकसमीपं चान्यत्र वा गच्छंत मा णासिस्सिाहित्ति पिट्ठतो परिसप्पंते, चेडरूवं वदे, मग्गतो देन्ति शयनमासीनं चैनं स्नेहमिवोद्रिंत्या दृष्ट्या अदूरतो निरीक्षमाणा अवतिट्ठते । 'एते संगा मणुस्साणं' सिलोगो।।१९३।। एते इति ये उद्दिष्टाः, सञ्जते येन स संगः, मनुष्याधिकार एव वर्चते तेन मनुष्यग्रहणं, पाताला नाम वलयामुखाद्याः, सामयिकोऽयं attiminatiNISTR ANEINDIPHARITINA TRImperimmaa A T IMAMITHILITATI MOTION ॥१०८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy