SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तमोऽन्त श्रीसूत्रकचूिर्णिः ॥१०४॥ रादि FAMILITIENTIST सिलोगो, एवमनेनप्रकारेण न सम्यक् प्रतिपन्नाः विप्रतिपन्ना एगे मिथ्यादृष्टयः, स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति, अज्ञानं हि । तमो, ते ततो अण्णाणतमातो तमन्तरं वा याइ, उक्कोसकद्वितीयं मोहणिजं कम्मं बंधंति, एवं णाणावरणिजं दसणावरणिजं, एगिदियाइयाइसु वा एगंततमासु जोणीसु उववजंति, णिचंधकारेसु वा णरएसु, बुद्धीए मंदा मोहो-अण्णाणं पाउता-छण्णा, अथवा | मतिमंदा इत्थिगाओ य, मंदविण्णाओ स्त्रीमोहेण, उक्ताः शब्दाः। इदाणिं फासा 'पुट्ठोय दंसमसएहि' सिलोगो॥१७६॥ सिंधुतामलित्तिगादिसु विसएसु अतीव दंसगा भवंति, अप्रावृतास्तैः भृशं वाध्यमानाः शीतेन च अत्थरणपाउरणट्ठताए तणाई सेवमाणा तेहिं विज्झंति, अचाइया अधियासितुमिति वाक्यशेषः, इदं च दुःखमधिसह्यते यदि नाम परः लोकः स्यात् , स च 'न मे दिढे परे लोए, किं परं मरणं सिया' न हि मयाऽन्येन वा साक्षात्परलोको दृष्टः यन्निमित्तं क्लेशः सह्यते, क्लेशान् सहमानस्य हि परं मरणं सिया, तदप्यनिष्टं, मरणमिहेच्छेत् यद्यसौ परलोकः स्यादिति, संदिग्धे तु परलोके किं दुःखेन तपसा कृतेनेत्ययमदर्श| नपरीपहोपसर्गः, किंच 'संतत्ता केसलोएणं' सिलोगो ॥१७८।। समस्तं तप्ताः ल्लिश्यन्त एमिराक्रष्टा इति क्लेशाः, दुःखभीरवो | हि क्वचित् केसलोयपराजिता विप्पडिवज्जंति तेषां स एवोपसर्गः, 'बंभचेरं' इत्थिपरीसहो तेण पराइता-उवसग्गिता अणुवस| ग्गिता वा 'तत्थ मंदा विसीदति मच्छा पविट्ठा व केयणे' केयणं णाम कडवल्लसंठितं, मच्छा पाणिए पडिणियत्ते उत्तारि| ज्जंति इत्यर्थः, खुङमादी, तत्थ ते पविट्ठा बरागा सोयंति विसीदति-परिघोलंति जया व पाणियं णिघुलितं । आयदंडसमायारा' | सिलोगो ॥१७८॥ आत्मानं दंडयितुं शीलं येषां ते भवंति आत्मदंडसमाचाराः, मिच्छत्तसंठिता भावणा जेसिं ते भवंति मिच्छासंठितभावणा, ते तु कथमात्मानं दंडयंति ?, उच्यते, ते साधून दृष्ट्रा हत्प्रदोपाद्वाऽपि पिट्टेति जहा सो पुरोहितपुत्रः, केयित्ति Raheemaratha TAIIMIMIMIRMIRMIRTHDADIMALANILIT ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy