SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णि: ॥१०३॥ अन्यतमेन वा तेजसा शशभूपकमार्जारकोलवृकक्षुपकलतावितानवृक्षादयो दह्यमानाः संकुचंति, प्राणिनोऽपि दहमाना विसीदति । 'अप्पेगे पडिभासंति' सिलोगो ॥ १७३ ॥ समन्ताद्भापन्ते परिभाषन्ते, पथ्यतेऽनेनेति पंथाः पन्थानं प्रति योऽन्यः पन्थाः स प्रतिपथः प्रतिपन्था वा तेन गच्छतीति प्रातिपथिकः तं गामानुगामं रीयंतं केइ पाडिपंथगाः पडिभासंति, अथवा यो यस्य विलोमकः स तस्य प्रातिपथिको भवति, ते, न तु सर्वे एव कुतीर्था-सन्मार्गविलोपकाः, कथं १, अणुसोयपट्टिए बहुजणंमि, साधवो हि प्रतिश्रोतसा मोक्षममि प्रस्थिताः कुतीर्थास्त्वनुश्रोतसा, किं भाषते - 'पडियारगया एते' करणं कृतिर्वा कारः कारं प्रति योऽन्यः कारः प्रतिकारस्तं गताः पडियारगताः, पडियाई कम्माई वेदंति, एते हि अण्णाए जातीए पंथा उच्छूढा तेण णिड्णा हिंडति ण य दत्ताई दाणाई तेन न लभंति, लद्वेऽपि य ण गेव्हंति, ण चोदगाणि दत्ताणि तेण ताणि ण पिवंति, 'जे एते एव जीविणो'त्ति जे एतेवं जीवणसीला, तंजहा कंजिगउसिणोद गादीहिं अन्ताहारेण जीवंति, पठ्यते च- 'तद्दारवेयणिज्जे ते' जेहि चेव दारेहिं कितं तेहिं चैव वेदिजतित्ति तद्दारवेद णिज्जं, जहा अदत्तदाणा तेण ण लभंति, सेसं तहेव । 'अप्पेगे व जुंजन्ति' ॥ ९७४ ॥ अप्येके, न सर्वे, वाचं जुज्जंति वाचमुदीरयन्तीत्यर्थः, अहो एते 'चरगा पिंडोलगा' पिंडेसु दीयमानेसु उल्लेति पिंडोलगा, अधमजातयः ब्राह्मणा उत्तमाः क्षत्रियाः वैशा मध्यमाः शूद्रा अधमाः, ब्राह्मणस्य किल मिक्षा इष्टा क्षत्रिये कृषी, अवशेषास्तु अचलगन्ति-क्लेशं कुर्वन्ति तेन तत् पिण्डोलगाः, मुण्डेत्यशिष्टाः, स्वेदमलमत्कुणादिभिः खाद्यमाना अङ्गुलीनखशुक्तिशलाकादीनां | कण्डुइतमंगैः विणडुंगा'उवज्जलंति' उवचितजल्ला मलसकटाच्छादिताङ्गत्वात्, उज्जायंति वा, पठ्यते च-उज्जाओ मृगो, नष्ट इत्यर्थः, | उज्जातमृगसमाः 'असमाहितं'ति अशोभना विवृताङ्गत्वात् अथवा असमाहिता- दुःखिता 'एवं विप्पडिवण्णेगे० ' ।। १७५ ।। प्रतिपन्थि - कादि ॥१०३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy