SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ लिखु का ही विधान F e - ---- - ---- PREPAIRAM आत्मोपादानसिद्धं स्वयमतिशयबीतवाचं विशालम्, वृद्धिहासव्यपेतं विपयविरहितं निम्मतिद्वन्द्वभावम् । अन्यद्रव्यानपेक्षं निरुपमममितं शास्वतं सर्वकालम् , उत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ।। ७ ।। नार्थः क्षुत्तविनाशाद्विविधरसयुतैरन्नपानैरशुच्या, नास्पृष्टगंधमाल्यैर्नहिमृदुशयनैग्लानिनिद्रायभावात् । आतंकार्तेरभावे तदुपशमनसद्भपजानर्थतावत् , दीपानार्थक्यवद्वा व्यपगततिमिरे दृश्यमाने समस्ते ॥ ८॥ . ताहकसम्पत्समेता विविधनयतपःसंयमज्ञानदृष्टि, चर्यासिद्धाःसमन्तात्मविततयशसो विश्वदेवाधिदेवा । भूता भव्या भवन्तः सकलजगति ये स्तूयामाना विशिष्टैः। तान्सर्वान्नौम्यनन्तानिजिगमिपुररं तत्स्वरूपं त्रिसन्ध्यम् ॥९॥ ॐ ह्रीं नि तचिरतरसंसारकारणाज्ञानोदतफेवलज्ञानातिशयसम्पन्नासद्धाधिपतये नमः स्वाहा, पूर्णार्धम् । SITY 1. NELVEER : ..
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy