________________
शिक
सिद्धू चह्रीँ मंडल विधान
सत्त्वन्तर्वाद्यहेतुमभवविमलसद्दर्शनज्ञानचर्या, -
सम्पद्धेतिघातक्षतदुरिततया व्यंजिताचिन्त्य सारैः । कैवल्यज्ञानदृष्टिप्रवरसुरख महावीर्यसम्यक्त्वलन्धि,
ज्योतिर्वातायनादिस्थिरपरमगुणैरनैर्भासमानः ॥ ३॥ जानन् पश्यन् समस्तं सममनुपरतं सम्मतृप्यन् वितन्वन्,
धुन्वन् ध्वांतं नितान्तं निचितमनुसमं प्रीणयन्नीशभात्रम् । कुर्वन् सर्वप्रजानामपरमाभिभवन् ज्योतिरात्मानमात्मा,
आत्मन्येवात्मनासौ क्षणमुपजनयन् सत् (न्) स्वयम्भूः प्रवृत्तः ॥ ४ ॥ छिन्दन् शेषानशेपान्निगलवलकलींस्तैरनन्तस्वभावैः, सूक्ष्मत्वाग्राऽवगहागुरुलघुकगुणैः क्षायिकैः शोभमानः । अन्यैश्चान्यव्यपांडपवणविषय संप्राप्तिलब्धिप्रभावै, -
1
रुध्वं व्रज्यास्त्रभावात्समयमुपगती धानि संतिष्ठते ॥ ५ ॥ अन्याका राप्तिहेतुर्न च भवति परां येन तेनाल्पहीनः । प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एव धमूर्तः । क्षुत्तृष्णाश्वासकासज्वरमरणजराऽनिष्टयोगप्रमोह,
व्यापत्याद्युग्रदुःखप्रभवभवहतः कोऽस्य सौख्यस्य माता ॥ ६ ॥
७१