SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ -- - (सिद्ध न्याया। हाँ संडल विधान - -- - - - अथ जयमाला - - - HERE ANJUBANI माधान दामाIRS) • हेतुद्वैतवलादुदीर्णसुदृशः सर्वसहाः सर्वश, स्त्यक्त्वा संगमजससुश्रुतपराः संयम्य साक्षं मनः। व्यात्वा स्वं शमिनः स्वयं स्वममलं निर्मल्य कर्मारिवलम, ये शर्मप्रगुणैश्चकाशति शुभैस्ते भान्तु सिद्धा मयि ॥१॥ पुष्पांजलिः। सिद्धानुद्भुतकर्मप्रकृतिसमुदयान् साधितात्मस्वभावान्, वन्द सिद्धिप्रसिद्धयै तदनुपमगुणपग्रहाकृप्टितष्टः। सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणो (णा)च्छादिदोपापहारात, ___ योग्योपादानयुक्त्या दृपद इह यथा हेमभावोपलब्धिः ॥१॥ नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युक्तः, अस्त्यात्मानादिवद्धः स्वकृनजफलभुक तत्क्षयान्मोक्षभागी। ज्ञाता दृष्टा खदेहप्रमितिल्पसमाहारविस्तारधर्मा. धौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतोनान्यथा साध्यसिद्धिः॥२॥ TETTY
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy