________________
मिळू आकुछ ही
खल विधान) =
ॐ हीं क ख ग घ ड अनाहतविद्यायै नमः अग्निदिशि अध निर्वपामीति स्वाहा ।
दक्षिणस्यां चवर्गेण युतानाहतमचये ।
सुगन्धैः सुभगैरुदैर्जलगंधाक्षतादिभिः ॥ ३ ॥ ॐ ही च छ ज झ ञ अनाहतविद्यायै नम दक्षिणदिशि अर्घ निर्वपामीति स्वाहा ।
दक्षिणोत्तरकोणे वा टवर्गाद्यमनाहतम् ।
सुगन्धैः सुभगैरुदैर्जलगंधाक्षतादिभिः ॥४॥ ॐ ह्री ट ठ ड ढ ण अनाहतविद्यायै नमः नैऋतदिशि अर्घ निर्वपामीति स्वाहा ।
अनाहतं च वारुण्यां तवर्गोपेतमर्चये ।
सुगन्धैः सुभगैरुद्वैर्जलगंधाक्षतादिभिः॥५॥ 'ॐ ही त थ द ध न अनाहतविद्यायै नमः पश्चिमदिशि अर्घ निर्वपामीति स्वाहा ।
पवर्गोपेतमहामि वायव्यायामनाहतम् ।
सुगन्धैः सुभगैरुद्धैर्जलगंधाक्षतादिभिः ॥६॥ ॐ ही प फ ब भ म अनाहतविद्यायै नमः वायत्र्यदिशि अर्घ निर्वपामीति स्वाहा ।
-7
..........
.
IN
-
ASED