________________
-
अ
ही
बल्कोिडाइना) -
यजे यरलवोपेतं कौवेाँ दिश्यनाहतम् ।
सुगन्धैः सुभगैरुद्वैर्जलगंधाक्षतादिभिः ॥ ७ ॥ ॐ ही य र ल व अनाहतविद्यायै नम. उत्तरदिश्यर्घ निर्वपामीति स्वाहा ।
यजेऽनाहतमैशान्यां युतं शषसहाक्षरैः ।
सुगन्धैः सुभगैरुद्धैर्जलगंधाक्षतादिभिः ॥ ८ ॥ ॐ ही श प स ह अनाहतविद्यायै नमः ऐशानदिशि अर्घ निर्वपामीति स्वाहा।
TNA
अत्र, “ॐ ही अर्ह असि आ उ सा नमः" इति मत्रस्याष्टोतर शतं जाप्य देयम् ।
अथाष्टकोटकपूजा।
ऊर्ध्वाधारयुतं सबिन्दु सपरं ब्रह्मस्वरावेष्टितम् । वर्गापूरितदिग्गताम्बुजदलं तत्सन्धितच्चान्वितम् ।। अन्तः पत्रतटेष्वनाहतयुतं ह्रींकारसंवेष्टितम् ।
देवं ध्यायति यः स मुक्तिसुभगो वैरीभकएठीरवः ॥ इतिपठित्वा कोष्टकानामुपरि पुप्पाञ्जलि क्षिपेत् ।
...1Ince