________________
:२१ :
माहण-सुत्तं
( २७४ )
जो न सज्जइ प्रागन्तं, पव्वयन्तो न सोयई। रमद प्रज्जवयणम्मि, तं वयं बूम माहणं ॥१॥
( २७५ )
जायरूवं जहाम?, निढन्तमल-पावर्ग। राग-दोस-भयाईयं, तं वयं धूम माहणं ॥२॥
( २७६ )
तवस्सियं फिर्स दन्तं, अवचियमसंसोणिय । सुन्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥३॥
( २७७ ) तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिसइ तिविहेणं, तं वयं वूम माहणं ॥४॥