________________
महावीर-वाणी
( २३४ ) जो सहस्सं सहस्साणं, संगामे दुज्जए निणे। एगं जिणेज्ज अप्पाणं, एस से परमो जो ॥५॥
( २३५ ) अप्पाणमेव जुज्झाहि, कि ते जुझण बज्झयो। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥६॥
( २३६ ) पंचिन्दियाणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चैव अप्पाणं, सव्वमप्पे जिए जिय ॥७॥
( २३७ ) न त अरी कंट-छेत्ता करेइ,
जं से करे अप्पणिया दुरप्पा । से नाहिइ मन्चमुहं तु पत्ते, पच्छाणुतावेण क्याविहूणो ॥६॥
( २३८ ) जस्सेवमप्पा उ हवेज्ज निच्छिनो,
चइज्ज देहं न हु धम्मसासणं ।