________________
१०२
महावीरस्वापी उविच्च भोगा पुरिसं चयन्ति,
दुर्म जहा खीणफलं व पक्खी in
( १८१ )
अधुर्व जीवियं नच्चा, सिद्धिमग्गं वियाणिया । दिणिनटेज भोगेसु, माउं परिमिश्रमप्पणो ॥१०॥
(१५२ )
पुरिसोरम पावकम्मुणा, पलियन्तं मणुयाण जीवियं । सना इह काममुच्छिया, मोहं जन्ति नरा असंवुडा ॥११॥
(१५३ )
संबुन्भह ! किं न बुज्झह ?
संबोही खलु पेच्च दुल्लहा । नो हवणमन्ति राइनो,
नो सुलभं पुणरवि जीवियं ॥१२॥
( १८४)
दुप्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहि । अह सन्ति सुवया साहू, जे तरन्ति अतरं वणिया व ॥१३॥