________________
महावीर-वाणी समिच्च लोयं समया महेसी,
आयाणुरक्खी चरमप्पमत्ते ॥१०॥
( १२० )
मुहं मुहं मोहगुणे जयन्तं,
अणेगख्वा समणं चरन्तं । फासा फुसन्ती असमंजसं च,
न तेसि भिक्खू मणसा पउस्से ॥११॥
( १२१ ) मन्दा य फासा बहुलोहणिज्जा,
तहप्पगारेसु मणं न कुज्जा। रविवज्ज कोहं विणएज्ज माणं,
मायं न सेवे परहेज्ज लोहं ॥१२॥
( १२२ ) जे संखया तुच्छ परप्पवाई,
ते पिज्ज-दोसाणुगया परन्झा। एए महम्मे ति दुगुंछमाणो,
कंखे गुणे जाव सरीरभए ॥१३॥