________________
महावीरवाणी
न रूबलावण्णविलासहासं
न जंपियं इंगिय-पहियं वा। इत्योण चित्तसि निवेसइत्ता,
घट्ट ववस्से समणे तवस्सी ॥५॥
(५२) प्रदसणं चैव अपत्यणं च,
अचिंतणं चेव अकित्तणं च। इत्यीजणसाऽरियज्माणजुग्गं,
हियं सया बंभवए रयाणं ॥६॥
( ५३ )
मणपल्हायजणणी, कामरागविवडणी। वंभचेररमओ भिक्खू, थोकहं तु विवज्जए ॥७॥
(५४)
समं च संथवं थीहि, संकहं च अभिक्खणं । बंभचररमो भिक्खू, निच्चसो परिवज्जए ॥३॥