________________
महावीर-वाणी
( २७ )
एवं खु नाणिणो सारं, जं न हिसइ किंचण । अहिंसा-समयं चैव, एयावन्तं वियाणिया ॥१०॥
( २८ ) संबुन्भमाणे उ नरे मईम,
पावाउ अप्पाणं निवट्टएज्जा । हिंसप्पसूयाई बुहाई मत्ता,
वेरानुबन्धीणि महन्मयाणि ॥११॥
(२६)
समया सन्वभूएसु, सत्तु-मित्तेषु वा जगे। पाणाइवायविरई, जावजीवाए दुक्करं ॥१२॥