SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जिभिदियअत्थुग्गहे फासिंदियअत्थुग्गहे नोइंदियअत्थुग्गहे ६ ॥ समवाया था कत्तियानक्खत्ते छतारे पन्नत्ते १ । असिलेसानक्खत्ते छतारे पन्नत्ते २॥ सूत्र॥ __ इमीसे णं रयणप्पभाएं पुढवीए अत्थेगइयाणं छ पलिओवमाइं ठिई पन्नत्ता १ । तच्चाए णं ॥ २२॥ पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाइं ठिई पन्नत्ता २ । असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाइं ठिई पन्नत्ता ३ । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं छ पलिओवमाइं ठिई पन्नत्ता ४ । सणंकुमारमाहिदेसु अत्थगइयाणं देवाणं छ सागरोवमाइं ठिई पन्नत्ता ५। जे देवा सयंभुं सयंभूरमणं घोसं सुघोस महाघोसं किद्विघोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वरिकतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंगं वीरसिटुं वीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई पन्नत्ता ६॥ - ते णं देवा छपहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ २। संतेगइया भवसिद्धिया जीवा जे ॥२२॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy