SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चोथु अंग ॥ PPT मू-तओ दंडा पन्नत्ता, तं जहा-मणदंडे, वयदंडे, कायदंडे १ । तओ गुत्तीओ पन्नत्ताओ, मवायाङ्ग नातं जहा-मणगुत्ती, वयगुत्ती, कायगुत्ती २ । तओ सल्ला पन्नत्ता, तं जहा-मायासल्ले णं, नियाण सल्ले णं, मिच्छादसणसल्ले णं ३ । तओ गारवा पन्नत्ता, तं जहा-इड्ढीगारवे णं, रसगारवे णं, सायागारवे णं ४ । तओ विराहणा पन्नत्ता, तं जहा-नाणविराहणा, दंसणविराहणा, चरित्तविराहणा ५ ॥ मिगसिरनक्खत्ते तितारे पन्नत्ते १ । पुस्सनक्खत्ते तितारे पन्नत्ते २ । जेहानक्खत्ते तितारे पन्नत्ते ३ । अभीइनक्खत्ते तितारे पन्नत्ते ४ । सवणनक्खत्ते तितारे पन्नत्ते ५। अस्सिणिनक्खत्ते तितारे पन्नत्ते ६ । भरणीनक्खत्ते तितारे पन्नत्ते ७॥ ... इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तिन्नि पलिओवमाइं ठिई पन्नत्ता १ । दोच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिई पन्नत्ता २ । तच्चाए णं पुढवीए नेरइयाणं जहण्णेणं तिणि सागरोवमाइं ठिई पन्नत्ता ३। असुरकुमाराणं देवाणं अत्थेगइयाणं तिणि पलिओवमाइं ठिई पन्नत्ता ४ ।असंखिज्जवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं - ॥ १४ ॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy