SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ १३, चउदसमे पन्नवीसाओ १४ ॥२॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चूलवIN स्थूणि । आतिल्लाण चउण्हं, सेसाणं चूलिया णत्थि ॥ ३॥” से तं पुत्वगयं ॥३॥ IN से किं तं अणुओगे ? अणुओगे दुविहे पन्नत्ते, तं जहा-मूलपढमाणुओगे य गंडियाणुओगे य। से किं तं मूलपढमाणुओगे ? एत्थ णं अरहताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउं चवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ सीयाओ पव्वजाओ तवा य भत्ता | केवलणाणुप्पाया अ तित्थपवत्तणाणि अ संघयणं संठाणं उच्चत्तं आउं वन्नविभागो सीसा गणा | गणहरा य अज्जा पवत्तणीओ संघस्स चउव्विहस्स जं वावि परिमाणं जिणमणपज्जवओहिनाण सम्मत्तसुयनाणिणो य वाई अणुत्तरगई य जत्तिया सिद्धा पाओवगया यजे जहिं जत्तियाई भत्ताई छेअइत्ता अंतगडा मुणिवरुत्तमा तमरओघविप्पमुक्का सिद्धिपहमणुत्तरं च पत्ता, एए अन्ने य एवमा. इया भावा मूलपढमाणुओगे कहिआ आघविजंति पण्णविनंति परूविजंति,सेत्तं मूलपढमाणुओगे। से किं तं गंडियाणुओगे ? (गंडियाणुओगे) अणेगविहे पन्नत्ते, तं जहा-कुलगरगंडियाओ तित्थ Aaman -
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy