SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ से किं तं सुत्ताइं ? सुत्ताइं अट्ठासीति भवंतीति मक्खायाइं, तं जहा-उजुगं परिणयापरिणयं बहुभंगियं विप्पच्चइयं [ विन(ज)यचरियं ] अणंतरं परंपरं समाणं सजूहं [मासाणं] संभिन्नं अहाच्चयं [अहवायं नन्यां ] सोवत्थि(वत्तं) यं गंदावत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूयं दुआवत्तं वत्तमाणुप्पयं समभिरूढं सबओभदं पणाम[ पस्लायं नन्यां] दुपडिग्गहं इच्चेयाई बावीसं सुत्ताइं छिपणछेअणइआई ससमयसुत्तपरिवाडीए इच्चेयाइं बाबीसं सुत्ताइं अछिन्नछेअणइयाई आजीवियसुत्तपरिवाडीए, इच्चेआई बावीसं सुत्ताइं तिकणइयाइं तेरासियसुत्तपरिवाडीए, इच्चेआई | बावीसं सुत्ताइं चउकणइयाइं ससमयसुत्तपरिवाडीए, एवामेव सपुत्वावरेणं अट्ठासीति सुत्ताई भवंतीति मक्खायाइं, से तं सुत्ताई ॥ २॥ से किं तं पुतगयं ? पुव्वगयं चउद्दसविहं पन्नत्तं, तं जहा-उप्पायपुव्वं १, अग्णीयं २, | वीरियं ३, अस्थिणत्थिप्पवायं ४, नाणप्पवायं ५, सच्चप्पवायं ६, आयप्पवायं ७, कम्मप्पवायं ८, पञ्चक्खाणप्पवायं ९, विज्जाणुप्पवायं १०, अवंझं ११, पाणाऊ १२, किरियाविसालं १३, लोग -
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy