SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्री समवायाङ्ग सूत्र ॥ चोथुं अंग ॥ ८८ ॥ णिअति । ४ । गंगासिंधूओ णं महाणंदीओ पवाहे सातिरेगे णं चउवीसं कोसे वित्थारेणं पन्नत्ता । । ५ । रत्तारत्तवतीओ णं महाणदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता । ६ ॥ इसे णं णपभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं पलिओ माई ठिई पन्नत्ता । १ । अहे सत्तमा पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोवमाई ठिई पन्नत्ता । २ । असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओ माई ठिई पन्नत्ता । ३ । सोहम्मीसाणेसु कप्पे अत्थेगइयाणं देवाणं चउवीसं पलिओवमाई ठिई पन्नत्ता । ४ । हेट्टिमउवरिमगेविजाणं देवाणं जहणणेणं चउवीसं सागरोवमाइं ठिई पन्नत्ता । ५ । जे देवा हेट्टिममज्झिमं गेवेज्जयविमासु देवता उववण्णा तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई पन्नत्ता । ६ ॥ ते णं देवा चवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । १ । तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । २ । संतेगइआ भवसि - द्विया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्सति मुच्चिस्संति परिनिवाइस्संति समवाय २४ ॥ ॥ ८८ ॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy